SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १५६ ★ प्राकृत-व्याकरणम् ★ पुंसीति किम ? प्रङ्गहिँ श्रङ्गु न मिलिड हलि ! प्रहरें ग्रहरु न पत्तु । कोहि गए बुद्ध राम ॥२॥ १००४ - एट्टि । ५ १४ । ३३३ | अपभ्रं शे प्रकारस्य टायामेकारो भवति । जे महु दिण्णा विग्रहडा वहएं पवसन्तेण । ताण गणन्तिए अंगुलिड अज्जरिभ्राउ नहेण ॥ १ ॥ १००५ - डिनेच्च । ८ । ४ । ३३४ | अपभ्रंशे प्रकारस्य ङिना सह इकारः, एकारश्च भवति । सायद उपरि तणु घरइ तलि धल्लइ रयणाई । सामि सुमिच्छु वि परिहरइ समारोह खलाई ॥१॥ चतुर्थपाद: तले घल्लइ । १००६-- भिस्येद्वा । ५१४॥ ३३५॥ श्रपत्र में अकारस्य भिसि परै एकारी वा भवति । गुणहि न संपs, कित्ति पर फल लिहिथ्रा भुञ्जन्ति । केसरि न लहइ बोडि वि गय लक्खेहि घेप्यन्ति ॥ १ ॥ १००७- इसे है । ८।४१३३६ ॥ श्रस्येति पञ्चम्यन्तं विपरिणम्यते । अपन से प्रकाशस्परस्य से, हु इत्यादेशौ भवतः । वच्छ गृह फलई जणु कडु-पल्लव बज्जेइ | तो वि महद्दुमु सुश्रण जिथे ते उच्छङ्गि परेइ ॥१ गृह १००८ - यसो हुं १८६४१३३७ | अपभ्रंशे प्रकारात्परस्य भ्यसः पञ्चमी-बहुवचनस्य हुं इत्यादेशो भवति । दूरुड्डाणें पडिउ खलु प्रप्पणु जणु मारेइ । जिह गिरि-सिङ्ग पनि सिल अन्नु वि चूरुकरेइ ॥१॥ १००६ - उसः सु-होस्सवः | ८ | ४ | ३३८ | अपभ्रंशे प्रकारात्परस्य सः स्थाने सु, हो, स्सु इति श्रय प्रादेशा भवन्ति । जो गुण गोवइ प्रपणा पयडा कर परस्सु । तसु हजें कलि-जुगि दुल्लहही बलि-किज्जउँ सुश्रणस्तु ॥१॥ १०१० - श्रमो हं । ८ । ४ । ३३६ | अपभ्रंशे नकारात्परस्यामो हमित्यादेशो भवति । तहँ तज्जी भfङ्ग न वि तें अवड-डि वसन्ति । अह जणु लग्गिवि उत्तर ग्रह सह सई मज्जन्ति ॥१॥
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy