________________
१५६
★ प्राकृत-व्याकरणम् ★
पुंसीति किम ? प्रङ्गहिँ श्रङ्गु न मिलिड हलि ! प्रहरें ग्रहरु न पत्तु ।
कोहि गए बुद्ध राम ॥२॥
१००४ - एट्टि । ५ १४ । ३३३ | अपभ्रं शे प्रकारस्य टायामेकारो भवति । जे महु दिण्णा विग्रहडा वहएं पवसन्तेण ।
ताण गणन्तिए अंगुलिड अज्जरिभ्राउ नहेण ॥ १ ॥
१००५ - डिनेच्च । ८ । ४ । ३३४ | अपभ्रंशे प्रकारस्य ङिना सह इकारः, एकारश्च
भवति ।
सायद उपरि तणु घरइ तलि धल्लइ रयणाई । सामि सुमिच्छु वि परिहरइ समारोह खलाई ॥१॥
चतुर्थपाद:
तले घल्लइ ।
१००६-- भिस्येद्वा । ५१४॥ ३३५॥ श्रपत्र में अकारस्य भिसि परै एकारी वा भवति । गुणहि न संपs, कित्ति पर फल लिहिथ्रा भुञ्जन्ति ।
केसरि न लहइ बोडि वि गय लक्खेहि घेप्यन्ति ॥ १ ॥
१००७- इसे है । ८।४१३३६ ॥ श्रस्येति पञ्चम्यन्तं विपरिणम्यते । अपन से प्रकाशस्परस्य से, हु इत्यादेशौ भवतः ।
वच्छ गृह फलई जणु कडु-पल्लव बज्जेइ | तो वि महद्दुमु सुश्रण जिथे ते उच्छङ्गि परेइ ॥१
गृह
१००८ - यसो हुं १८६४१३३७ | अपभ्रंशे प्रकारात्परस्य भ्यसः पञ्चमी-बहुवचनस्य हुं इत्यादेशो भवति ।
दूरुड्डाणें पडिउ खलु प्रप्पणु जणु मारेइ ।
जिह गिरि-सिङ्ग पनि सिल अन्नु वि चूरुकरेइ ॥१॥
१००६ - उसः सु-होस्सवः | ८ | ४ | ३३८ | अपभ्रंशे प्रकारात्परस्य सः स्थाने सु, हो, स्सु इति श्रय प्रादेशा भवन्ति ।
जो गुण गोवइ प्रपणा पयडा कर परस्सु ।
तसु हजें कलि-जुगि दुल्लहही बलि-किज्जउँ सुश्रणस्तु ॥१॥
१०१० - श्रमो हं । ८ । ४ । ३३६ | अपभ्रंशे नकारात्परस्यामो हमित्यादेशो भवति । तहँ तज्जी भfङ्ग न वि तें अवड-डि वसन्ति ।
अह जणु लग्गिवि उत्तर ग्रह सह सई मज्जन्ति ॥१॥