SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १५२ ★ प्राकृत व्याकरणम् ★ चतुर्थपादा उकारस्य ईकारे, २६० सू० पकारस्य सकारे, ३४९ सू० यकारलोपे, ४२५ सू० त्वप्रत्ययस्य स्थाने डिमा (इ) इत्यादे, ङिति परेऽन्यस्वरादेलोंपे, प्रस्तुतसूत्रेण श्राकारस्य प्रकारे, १०१५ सु० सेर्लोपे मुणीसिम इति भवति । ज्ञायते । शा-धातुः प्रवबोधने ज्ञाने । ज्ञा+क्य ते। ६७८ सू० ज्ञाधातोः स्थाने जाण इत्यादेशे, ६४९ सू० वयस्य स्त्राने ईत्र इत्यादेये, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये ६२८० सू० ते इत्यस्य इच् (इ) इत्यादेशे जाणीग्रह इति भवति । यः । यद् + सि । २४५ सू० यकारस्य जकारे, ११ ० कारलो, १००३ सू० श्रकारस्य योकारे, सेलोपे जो इति भवति । न । ग्रव्ययपदमिदं संस्कृतसमप्रयुज्यते । अपि । श्रव्ययपदमिदम् । इत्यत्र ४८१ सू० धप्पर्थे वि इत्यस्य प्रयोगे वि इति भूयति । वालयति । वल व चलने-पश्चादावर्तने । बल्+भग्+ तिब् । ६३० सू० मिग: स्थाने अकारें, ६४२ सू० आदेरकारस्य श्राकारे, ६२८ सू० तिव इचादेशे वालइ इति भवति । वल्गाम् । वल्गा + अम् । ३५० सू० लकारलोपे, ३६० सू० गकारदिवे, प्रस्तुतसूत्रेण श्राकारस्य प्रकारे, १०१५ सू० श्रमो लो द इति भवति । थलि, निसिया, खग्म, मुणीसिम, वग्ग इत्येषु प्रयोगेषु प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । एवं विभक्त्यन्तरेषु । एवम् पूर्वोक्तप्रकारेण विभक्त्यन्तरेषु श्रन्यासु विक्तिष्वपि उदाहार्यम् अन्यानि ज दाहरणानि बोधव्यानीति भावः । १००२ - दशमुखः सुवनभयंकरस्तोषितशंकरो निर्गतः रथवरे श्रारूढः । प्रमुख उपान्त्र इव देवेन घटितः || १॥ चटु भावार्थ:- दशमुखानि यस्य स दशमुखः रावणः कोदृशोऽसौ रावणः भुवनभयंकरः, भुवने भुव नस्य कृते वा भयंकरः- भीषणः पुनः कीदृशो रावणः ?, तोषितशंकरः, तोषितः प्रसन्नतां नीतः शंकर:महादेवो येन सः पुनः कीदृशो रावणः ? रथबरे - रथश्चासौ वरः तस्मिन् विशिष्ट-रथे, प्रारूढः स्थितः, पुनः कीदृशो रावणः ? निर्गतः युद्धार्थं निष्क्रान्तः । एतादृशो रावणः एवं प्रतिभाति इव यथा चतुर्मुखम् चत्वारि मुखानि यस्य सः तं ब्रह्माणम्, षण्मुखं षड्मुखानि यस्य सःतं कार्तिकेयं महादेवपुत्रं ध्यात्वाfficer तयोः दशमुखानि एकस्मिन् एकस्मिन् मनुष्ये लात्वा मादाय, वैवेन विधिना रावणो घ दितः निर्मितः । दशसुखः। दशमुख +सि । इत्यत्र २६२ सू० शकारस्य स्थाने वैकल्पिके ह्कारे, १८७ सू० खकारस्य स्थाने हकारे, १००२ सु० प्रकारस्य उकारे, १०१५ सू० सेलपि दहमुहु इति भवति । भुवनभयंकरः । भुवनभयंकर +सि । २२८ सू० नकारस्य णकारे, प्रस्तुतसूत्रे फस्याकारस्य उकारे, २०१५ सु० सेर्लोपे geetrine इति भवति । तोषितशंकर: । तोषिशंकर + २६० प्रकारस्य शकारस्य व सकारे, -१७७ सू० तकारस्य लोपे, पूर्ववदेव तोसि संकर इति भवति । निर्गतः । निर्गत+सि । २२९ सू० नकारस् कारे, ३५० सू० रेफलोपे, ३६० सू० गकारस्य द्वित्वे, १७७ सू० तकारस्य लोपे, पूर्ववदेव निम्गत इति भवति । रथवरे । रथवर+ङि । १८७ सू० थकारस्य स्थाने हकारे, १००५ सू० ङिना सह प्रका रस्य इकारे रहवरि इति भवति । आरूढः । म्राङ्पूर्वक: रुह धातुः प्रारोहये । श्रारुह् + क्ततः । इत्यत्र ८७७ सू बारह धातोः स्थाने चड इत्यादेशे, ६४५ सू० प्रकारस्य इकारे, १७७ सू० तकारलोपे, सि प्रत्ये, ४३५ सू० स्वार्थे क-प्रत्यये ११०० सू० स्वार्थे प्रत्यये स्वार्थिक-कप्रत्ययस्य च लोपे चडिमश्र + सि इति जाते, प्रस्तुतसूत्रेण श्रन्तिमस्याकारस्य उकारे, १०१५ सू० सेलोंपे डिअर इति भवति । चतुचतुर्मुख+श्रम् । १७७ सू० तकारलोपे, ३५० सू० रेफस्य लोपे, वैकल्पिकत्वात् ३६८ सू० म कारस्य द्वित्वाभावे, १८७ सू० खकारस्य कारे, प्रस्तुतसूत्रेण मन्ध्याकारस्य उकारे, १०१५ सू० श्रमो लोपे
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy