________________
mys
-v-
-
-
-
-
-
-
-V
yavhauth
SEAN
অসুখ ।
* संस्कृत-हिन्दी-टोकायोपेतम् * लोपे, अज्झीने परेण संयोज्ये कर इति भवति । बकाम् । बक्र+अम् । २६ सू० प्रादिस्वरस्य अनुस्वारागमे,३० सू० अमुस्वारस्य वर्गान्त्ये,३५० सू० रेफलोपे, स्त्रीत्वाधा-प्रसंगे ५२१ सू० ही-(६)-प्रत्यये, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये वट्टी+अम् इति जाते, १०१५ सू० प्रमो लोपे बहो इति भवति । दृष्टिम् । दृष्टि + अम् । १२८ सू० कारस्य इकारे, ३०५ सू० टस्य प्रकारे, ३६० सू० ठकारद्वित्वे, ३६१ सू० पूर्वठकारस्थ टकारे १०१५ सू० अमो लोपे विद्धि इति भवति । पुत्रि ! । पुत्री+ दि ; ६० स लो , ३६, कारस्य जिमगो, प्रस्तुलसूत्रेण ईकारस्य इकारे, १०१५ सू० सेलों पुति ! इति भवति । स । सकf+सि । इत्यत्र ३५० सू० रेफस्य लोपे, ३६० सू० णकारविश्वे, स्त्रीत्वादाप्रसंगे ५२१ स. डी-(E)-प्रत्यये, १० स० स्वरस्य लोपे, अज्झीने परेण संयोज्ये, १०१५. सेलोपे सफरणी इति भवति । भल्लीः । भल्ली+सि । प्रस्तुतसूत्रेण ईकारस्य इकारे, सेलोपे भल्लि इति भवति । यथा । अव्ययपदमिदम् । २४५ सू० यकारस्य जकारे,१०७२ सू० था इत्यस्य डिमाइम) इत्यादेशे, डिति परेऽन्त्यस्वरादेलपि,१०६८ सू० मकारस्य सानुनासिके वकारे जिर्व इति भवति । मारयति । मृङ(मृ) प्राणत्यागे । सृ+णिग्+तिम् । ९०५ ऋकारस्य अर इत्यादेशे,६३८ सू० मिग मकारे,१० स० स्वरस्य लोपे, अज्झीने परेण संयोज्ये, ६४२ सू० प्रादेरकारस्य प्राकारे, ६२८ सू० तिब इचादेशे माण्ड इति भवति । हृदये । हृदय+लि १२८ सू० ऋकारस्य इकारे, १७७ सू० दकारस्थ यकारस्य च लोपे, १००५ सू० ङिना सह सकारस्थ इकारे हिआई इति भवति । प्रविष्टा । प्रविष्टा+सि । ३५० स० रेफस्य लोपे, १७७ सु० बकारलोपे, दिदि-बदेव पट्ठा इति जाते, प्रस्तुतसूत्रेण आकारस्य प्रकारे, १००० सू० अकारस्य इकारे पट्टि इति भवति । भणिय, पुत्ति !, भल्लि, पट्टि इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तितिा । अलि । जस्-प्रत्यये परे सति प्रस्तुत-सूत्रस्य प्रवृत्ति प्रदर्शयति वृत्तिकारः । यथा...
एते तेऽश्वाः, एषा, स्थली एते ते निशिताः समाः ।
अब मनुष्यत्वं मापते, यो मामि वालपति यलगाम् ॥४॥ भावार्थ :-एसे ते-तब, अथवा तद्-शब्दस्यैव बहुवचनम् ते, पश्वा:-धोटकाः, एषा स्थलीरणाङ्गणम्, एते से निशिताः तीक्ष्णाः; खगाः-प्रसयः सन्ति, अव एतादृशे अनुकुल-युद्ध-सामग्री-संग्रहे युद्धकाले इत्यर्थः । मनुष्यत्वम्-मनुष्यस्य भावः मनुष्यत्वं-पौरुष-पुरुषबलमित्यर्थः, शायते ज्ञातुं शक्यते, मः वल्गाम्---प्रश्व-बन्धन-रज्जु-विशेष नापि-न कदाचिदपि, वालयति पश्चादायलयति ।
एते । एतद्++जस् । १०३४ सू० एतदः स्थाने एइ इतादेशे, १०१५ सू० जसो लुकि इति भवति । ते । तद् + जस् । इत्यत्र १००० सू० अकारस्य इकारे, ११ सू० दकारलोपे, जसो लुकिति इति भवति । श्याः | अश्त्र + जस् । अपभ्रंशे अश्वार्ये घोड-शब्दः प्रयुञ्जयते, ५०१ सू० प्रकारस्य प्राकारे, जसो लुकि घोडा इति भवति । एषा । एतद् +सि । इत्यत्र १०३३ सू० एतदः स्थाने एह इत्यादेशे, १०१५ सू० सेलोपे एह इति भवति । स्थलो । स्थलो+सि । ३४८ सू० सकारलोपे, प्रस्तुत-सूत्रेण ईकारस्य इकारे, सोपे थलि इति भवति । निशिताः । निशित जस् । इत्यत्र २६० सू. शकारस्य सकारे, १७७ सू० तकारस्य लोपे, प्रस्तुतसूत्रेण प्रकारस्य प्राकारे, १०१५ सू० जसो लुकि निसिमा इति भवति । समाः। खड्ग+जस् । ३४८ सू० डकारलोपे,३६० सू० गका रवित्वे, ५०१ सू० प्रकारस्थ प्राकारे, प्रस्तुतसूत्रेण अकारस्थ प्राकारे, १०१५ सू० जसो लुकि खाग इति भवति । अत्र । अव्ययपदमिदम् । १०७६ सू० ३. स्थ स्थाने आत्थु (एत्यु) इत्यादेशे, दित्ति परेऽन्त्यस्वरादेलोपे एश्यु इति भवति । मनुष्यत्वम् । मनुष्यस्य भावः । मनुष्यत्व+सि । १००० सू० प्राधाकारस्य उकारे, २२८ सू० नकारस्य णकारे, १००० सू०
..
.