SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५० * प्राकृत व्याकरणम् * चतुर्थपाया मायक!। नायक+सि होल्ला इत्यस्थ पदस्य प्रक्रिया उपयुक्तश्लोके ज्ञेया। पत्र सम्बोधतापक पदमिदम् । अत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता। मया ! अस्मद् +टा। १०४८ सू० टाप्रत्ययेन सह अस्मदः स्थाने मई इत्यादेशे मह इति भवति । स्वम् । युष्मद्+सि । १०३९ सू० युष्मदः स्थाने तुहुं इत्यादेशे, १०५२ सू० अनुस्वारस्य अनुनासिके, १०१५ सू० सेर्लोरे तुह इति भवति । वारितः । वारित+सि । इत्यत्र १७७ सूतकारलोपे,१८० सू० यकारश्रुती, प्रस्तुतसूत्रेण अन्याकारस्य प्राकार, सेलोपे बारिया इति भवति । मा अव्ययपदमिदं संस्कृतसममेव अपभ्रशे प्रयुज्यते । कुरु । डुकृञ्-करमे । कृ+हि । ९०५ सू० ऋकारस्य पर इत्यादेशे, ९०९ सु० प्राधाकारस्य उकारे, ६६२ मू० हि इत्यस्य सु इत्यादेशे, १०५८ सू० सो स्थाने उकारे,१० सू० स्वरस्य लोपे,अज्झीने परेण संयोज्ये कुरु इति भवति । बीर्घम् । दीर्घ+ अम् । ३५० सू० रेफलोपे,१५७ सू० धकारस्य हकारे,प्रस्तुलसूत्रेण अकारस्थ प्राकारे,१०१५ सू० भमो लोपे बीहा इति भवति । मानम् । मान + अम् । २२८ सू० नकारस्य णकारे,१००२ सू० प्रकारस्य उकारे, प्रमो लोपे माय इति भवति । निद्रया। निद्रा टा। इत्यत्र ३५० सू० रेफस्य लोपे, ३६० सू० दकारद्वित्त्वे, प्रस्तुतसूत्रेण प्राकारस्य प्रकारे,१०२० सु० टास्थाने एकारे निदए इति भवति । गमिष्यति। गम्ल-(गम् +णी: पारस्यागो, ६५५ सू० प्रत्ययस्यादौ हि इत्यस्य प्रयोगे, ६४६ सू० प्रकारस्य इकारे,६२८ सू० स्प: स्थाने इच (इ) इत्यादेशे,गमि+हि+ इ इत्यत्र ५ मू० दीर्घसन्धी गमिही इति भवति । रात्रिः। रात्रि---सि! ८४ सू० संयोगे परे हस्थे,३५० सू० रेफलोपे ३६० सू० सकारस्य द्विस्वे, ११०० सू० स्वार्थे डड-(अड)-प्रत्यये डिति परेऽन्त्यस्वरादेलपि,प्रज्मीने परेण संयोज्ये, स्त्रीत्वविवक्षायां ११०२ सू. डी.(ई)-प्रत्यये, द्विति परेऽन्त्यस्वरादेलोपे, अज्झीने परेण संयोज्ये, १०१५ सू० सेर्लोपे रसड़ी इति भवति । शीघ्रम् । शीघ्रार्थ दडवड इतिशब्दोऽपभ्रशे प्रयुज्यते । भवति होइ, प्रक्रिया ७३१ सूत्रे शेया। विभासम् । विभात+सि । अपनशे विभातार्थे विहाण इति-शब्दः प्रयुज्यते, १००२ सू० प्रकारस्य स्थाने उकारे, १०१५ सू० सेर्लोपे विहाणु इति भवति । दोल्ला, वारिया, बोहा, निहए इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । स्त्रियाम् । स्त्रीलिङ्गे प्रस्तुतसूत्रस्य प्रवृत्तिः प्रदर्श्यते । यथा --- पुनि ! भया भणिता त्वं, मा कुरु वका दृष्टिम् । पुत्रि! सकरण भल्लीर्यथा मारयति हक्ये प्रविष्टा ।।३।। भावार्थ:-है पुत्रि ! वस्से !,मया स्वं पूर्व भरिणता-कथिता यद् दृष्टि वक्रा-विकारयुक्त मा कुरुविधेहि, हे पुनि ! यथा हृदये-वक्षःस्थले प्रविधा सकर्णा-कर्णेन सह वर्तमाना, तीक्ष्याग्रभागा भल्ली:तीरं मारयति-प्रारिणनं हन्ति,तथैव बक्रा दृष्टिरपि जीवानां प्राणनाशं करोति । मातुः,पितुः गुरोर्वा पुत्री प्रतीयमुक्तिः । पुत्रि!। अपभ्रशे पुत्री इत्यर्थे बिट्टी इति-शब्दः प्रयुज्यते । ततः बिट्टी+सि इति जाते,११०० सू० स्वार्थ अप्रत्यये, स्त्रीत्वविवक्षायाम् माप-(ग्रा)-प्रत्यये,५ सू० दीर्घसन्धौ बिट्टीमा+सि इति स्थिते, ५३० सू० प्राकारस्य एकारे,१०१५ सू० सेलोपे बिट्टीए! इति भवति । मया-मइ, प्रक्रिया ५९८ सूत्रे शेया। भरिंगता । भणिता+सि । इत्यत्र १७७ सू० तकारलोपे, बाहुल्येन १८० सू० यकारश्रुती, प्रस्तुतसूत्रेण प्राकारस्य प्रकारे, १०१५ सूत सेलपि भणिय इति भवति । त्वम् = तहुँ, इत्यस्य पदस्य प्रक्रिया प्रस्तुतसूत्रस्य वितीय-श्लोके ज्ञेया । मा। अव्ययपदमिदं संस्कृतसममेव अपभ्रशे प्रयुज्यते । कुरु । डुकृञ्-कू करणे । कृ+हि । ९०५ सु० ऋकारस्य पर इत्यादेशे, १०५८ सू० हे: स्थाने उकारे, १० सू० स्वरस्य *सारणस्य लापवरवमनुनासिकस्वमित्यर्थः ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy