SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः ★ संस्कृत-हिन्दी-टीकाद्वयोपेतम् * बक्ष्यते-विशिष्टनियमः प्रतिपादयिष्यते, तस्यापि प्रयोगस्य क्वचित ऋस्मिरिचरस्थले प्राकृतवत प्राकृतभाषा-तुल्यं शौरसेनी-बच्च-शौरसेनीभाषा-सुल्यच्च कार्य भवति । अयमत्र भावः-अपभ्रंशभाषा-नियमेष्वपि कुत्रचित्त प्राकृत-शौरसेनीभाषा-नियमाः प्रवर्तन्ते । १००१-नाम्नोस्येति । नाम्नः पानि दिकरा पाने मनोगताः प्रवासी स्वरोऽन्त्यस्वरस्तस्येति भावः । दोश्व-हस्वपन दीर्घ-हस्वौ इति द्वन्द्वसमासः । सो : सिप्रत्यये परे सति प्रस्तुतसूत्रस्य प्रवृत्ति प्रदर्शयति वृत्तिकारः । यथा--- नायकः श्यामलः नायिका चम्पकवर्ण । इव सुवर्णरेखा कषपट्टके बसा ।।१|| भावार्थ:-कश्चिात् कविः नायकस्य नायिकायाश्च वर्णसौन्दर्यमुपमयन्नाह नायक-काव्यविशेषस्य चरित-नायकस्तु, श्यामल... श्याम एवं श्यामल: कृष्णवर्ण इत्यर्थः । किन्तु नाधिका=नायकभार्या,काव्ये यस्माः प्राधान्यं भवति सा नारीवा। चम्पकवर्गा-चम्पकं पापविशेष तस्य वर्ग: चम्पकवर्ण:, चम्पकवर्ण इव वर्षों यस्याः सा चम्पकपुष्पसमाना इत्यर्थः । यथा कृष्णवणे कषपट्टके-निकषे[कसोटी इति भाषायाम् ] सुवर्णरेखा सुवर्णस्य रेखा-चिन्हे दत्ता - लिखिता शोभते,तदिय चम्पकवर्ण समानवर्णवती माथिका श्याम-नायकेन संयुक्ता शोभा भजते । नायकः । नायक+सि । अपभ्रंशे १०९३ सू० नायक-स्थाने दोल्ल इति शब्दः प्रयुज्यते, १००१ सू० अकारस्य प्राकारे,१०१५ सू० सेलोपे ढोल्ला इति भवति 1 श्यामलः । श्यामल+सि । इत्यत्र २६० सू शकारस्य सकारे,३४९ सू० यकारलोपे,प्रस्तुतसूत्रेण अन्त्याकारस्य प्रकारे,सेलीपे सामसा इति भवति । नायिका । नायिका+सि । अपभ्रंशे नायिकास्थाने धण" इति शब्दः प्रयुज्यते,स्त्रीत्वादा-(प्रा)प्रत्यये,दीर्घ-सन्धौ,प्रस्तुतसूत्रेण प्राकारस्य प्रकारे,सेर्लोपे धरण इति भवति । सम्यकथा ! चम्पकवर्णासि । १७७ सू० कारलोपे ५ सू० दीर्घसन्धौ,३५० सू० रेफस्य लोपे,३६० म० णकारद्वित्त्वे,प्रस्तुतसूत्रेग प्राकारस्य स्थाने प्रकारे, स्त्रीत्त्वविवक्षायां ५२१ सू० ली-(ई)-प्रत्यये, १० सू० स्त्ररे परे स्वरस्य लोपे, अज्झीने परेण संयोज्ये,१०१५ सू० सेर्लोपे-चम्पावणी इति भवति । प्रस्तुत-सूत्रे प्रायो-ग्रहणादत्र ईकारस्य इकारो न जातः । इव । अन्ययपदमिदम् । इत्यत्र १११५ सू० इबार्थे नाइ इति प्रयुज्यते, २२८ सू० नकारस्य णकारे गाइ इति भवति । सुवर्सरेखा । सुवर्णरेखा-+सि । इत्यत्र ३५० रेफलोपे, ३६० । सू० कारहित्त्वे, १८७ सू० खकारस्य हकारे, प्रस्तुतसूत्रेण प्राकारस्य प्रकारे, १०१५ सेलोपे सुखज्यरेह इति भवति । कषपट्टके । कषपट्टक+ङि । २६० सू० पकारस्य सकारे, २३१ सू० पकारस्य स्थाने बकारे, १७७ सू० ककारलोपे, १००५ सू० डिना सह प्रकारस्य इकारे कसबट्टइ इति भवति । वत्ता दत्ता--सि । ४६ सुरू आकारस्य इकारे, ३१४ सू० तस्य प्रकारे, ३६० सु० कारद्वित्त्वे, चम्पावणीसममेव दिणी इति भवति । होल्ला, सामला, धण, चम्पापण्णी, सुवण्णरेह. दिण्णी इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्दश्यते । आमन्ये । प्रामन्यरो----सम्बोधने प्रस्तुतसूधमा प्रवृत्ति प्रदर्शयति वृत्तिकारः । यथा नायक ! मया स्वं वारितः,मा कुरु दीर्घ मानम् ।। नित्या गमिष्यति रात्रिः,शीघ्र भवति विभातम् ।।२।। भावार्थ:-नायक ! प्रिय ! मया स्वं वारितः-निवारितः, सत्यमिदम् तथापि त्वं बीम-अधिक मान-गर्व मा कुरु, यतः रात्रिस्तु निद्रया गमिष्यति, विभात-प्रभातं च शीध्र-सत्वरमेव भवति-भविष्यतीति क्रोधावेशेन मौनावलम्बिन निजनायकं प्रति कस्याश्चिन्नायिकाया उक्तिरियम् ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy