SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ AAAAAAAAAAAAAAMA *.प्राकृत-व्याकरणम .. चतुर्थपादः एवं विभक्त्यन्तरेष्वप्युदाहार्यम् । ... .१००२-स्यमोरस्योत् । ८।४ । ३३१ । अपभ्रशे अझारस्य स्यभोः परयोः उकारो भवति । बहमुह भुवण-भयंकर तोसिम-संकरु णिग्गउ रह-वरि चडिप्राउ । चउमुह छमुह माइवि एक्काहि लाइवि णावह दइवें घडिअउ ॥१॥ * अथ अपनश-भाषा-विवेचनम् * [अथ स्वरविधिः] सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारकम् । महावीरं, गुरुं नत्वा, अपन शो निगद्यते॥ प्रस्तुताष्टमाथ्याये प्राकृत-शौरसेनी-मागधी-पैशाची-चूलिकापैशाची अपभ्रंश-नामधे. याः षड्भाषा: विद्यन्ते,तासां मध्ये पंचभाषाः प्राग वरिणता एव सन्ति,साम्प्रतं षष्ठ्या अपभ्रंशभाषायाः वर्णनं क्रियते। अपभ्रश-भाषायां स्वराणां स्थाने प्रायः ये विभिन्नाः स्वरा भवन्ति, तान प्रदर्शयत्याचार्यः। यथा १००० काश्मिात् । इष्टप्रश्नार्थकमिदमव्ययपदम् । १००० सू० इकारस्य स्थाने उकारे,१११७ सूत्रबलेन शौरसेनी-वत्त्वात् ११ सू० सकारलोपे कच्चु प्रस्तुमसूत्रेण प्रथमस्य प्रकारस्य आकारे, उकारस्य च प्रकारे कारख इति भवति । बेरिणः । वेणि-शि । इत्यत्र प्रस्तुतसूत्रेण इकारस्य प्रकारे, १०१५ सू. सेलोप देरंग एकारस्य ईकार, इकारस्य च प्रकारे जाते क्षीण इति भवति । बाहुः । बाहु+सि । प्रस्तुत सूत्रेग उकारस्य प्रकारे, सेर्लोप बाह उकारस्य प्राकारे जाते बाहा यत्र किमपि न जातं तब बाहु इति भवति । पम् । पृष्ठ+सि । प्रस्तुतसूत्रेण ऋकारस्य प्रकारे, इकारे, उकारे च, ३४८ सू० षकारस्थ लोपे, ३६०.सू. ठकारद्विस्वे, ३६१ सू० पूर्वठकारस्य टकारे, प्रस्तुतसूत्रेण द्वितीयाकारस्य इकारे, बाहुल्येन ५०८ सू० इकारदीर्घाभाने,१०१५ स० सेलोंपे–पट्टि,पिटिह,पुदि इति भवति । शुणम् । तृण+ सि । प्रस्तुतसूत्रेण ऋकारस्य प्रकारे,इकारे च तथा अकारस्थ नकारे,पूर्वदेव तणु,तिणु यत्र ऋकारस्य ऋकार एव स्थितस्तत्रता इति भवति । सुक्तम् । सुकत+सिं। इत्यत्र स्तुत सूत्रेण कारस्य इकारे, ९३१ स० सकारस्य दकारे, प्रस्तुतसूत्रेण अकारस्य उकारे,सेलोपे सुशिन वाढल्येन यत्र लकारस्य दकारो न जातस्तत्र १७७ सू० तकारलोपे,प्रस्तुतसवेग अकारस्य प्रोकारे सुकिलो यत्र ऋकार एवं अवस्थितस्तत्र पूर्ववदेव सुकदु इति भवसि । लिमकः । क्लिनक+सि । इत्यत्र ३५० स० लकारलोपे, १७७ स ० द्वितीयककारस्य लोपे, प्रस्तुतस्त्रेण बारस्थ स्थाने प्रोकारे, १०१५ सेर्लोपे किन्नओ ३७७ सू० लकारात् पूर्व इकारागमे किलिनमो इति भवति । लेखा। लेखासि । इत्यत्र प्रस्तुतसत्रेण एकारस्य इकारे,ईकारे च जाते, १७ सू० खकारस्य हकारे, १००१ स० आकारस्त्र स्थाने प्रकारे,सेर्लोपे-लिहलोह यत्र एकार एवं अवस्थितस्तत्र लेह इति भवति । गौरी । गौरी-+-सि । इत्यत्र १६२ सू० नौकारस्य अउ इत्यादेशे, १०१ सू० ईकारस्य इकारे, १०१५ सू० सेबोंपे गरि प्रस्तुतसूत्रेण औकारस्य प्रोकारे गोरि इति - वति । प्रायोग्रहणाद् । १००० सने प्रायोग्रहणाद् यस्य प्रयोगस्थ, अपभ्रशे-अपशभाषायां विशेषो
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy