________________
चतुर्थपादः
★ संस्कृत-हिन्दी टीकाद्वयोपेतम् ★
१४३
कारप्राप्त ९९९ सूत्रस्य बलेन ९९५ सु० नकारनिषेधे, १८७ सू० खकारस्य ह्कारप्राप्तौ ९९१ सू० निषेधे, ९९९ * सूत्रस्य बलेन ९७८ सू० दकारस्य तकारे ३५० सू० रेफस्य लोपे, ३६० सू० पकारस्य द्विवे, ९७७ सू० एकारस्य नकारे, ९८० सू० षकारस्य सकारे २० सू० प्रन्तेऽनुस्वारागमे नखतप्यtr इति भवति । एकादश-तनुधरम् । इत्यत्र १७८ सू० दकारस्य तकारे, ९८० सू० शकारस्य सकारे, २२८ सूत्रेण णकारप्राप्ती, पूर्ववदेत्र ९९५ सु० तनिषेधे, ९९६ सू० वकारस्य स्थाने वकारे, प्रस्तुतसूत्रेण रेफस्य लकारे, २३ सू० प्रकारानुस्वारे एकासस- सनुथलं इति भवति । रुद्रम् प्रस्तुतसूत्रेण रेफस्य लकारे, ३५० रेफस्य लोपे, ३६० सू० दकारस्य द्वित्वे २३ सू० मकारानुस्वारे सुखं इति भवति । लोकेऽस्मिन् गोली चलनग्ग, तनुयलं, लुवं इत्येतेषु शब्देषु प्रस्तुतसूत्रस्य प्रवृत्तिर्वोध्या ।
नृत्यता लीलावावीत्क्षेपेण कम्पिता वसुधा ।
छलत समुद्राः शैला निपतन्ति तं हरं समत ||२||
भावार्थ:--नृत्यतः इत्यत्र सप्तम्यर्थे षष्ठी विभक्तिर्व सं । ६२३ सूत्रेण सप्तम्यर्थे षष्ठीविभक्तिजीता । ततोऽस्य श्लोकस्यायमन्वय: - लीलावादोत्कमेपेण, लीलया विनोदेन पादस्य चरणस्य उत्क्षेपेण-उ स्थापनेन उन्नयनेन वा यस्मिन् महादेवे नृत्यति ताण्डवनृत्यं कुर्वति सति, वसुधा पृथ्वी कम्पिता चलिता, समुद्राः उच्छन्ति मर्यादामतिक्रामयन्ति, शैलाः पर्वताः नितान्त निश्शेषण पतन्ति एतादृशं हरम्-शिव नमत- नमस्कारं कुरुतेति भावः ।
सूपतः । नृती- धातुः मात्रविक्षेपे । संस्कृतनियमेन नृत्य + शत्रु इति जाते, २२९ सू० नकारस्य णकार प्राप्ती ९९९ सूत्रत्रलेन ९९५ सू० णकारनिषेधे, १२६ सू० ऋकारस्य प्रकारे, २८४ सू० व्यस्य वकारे, ३६० सू० चकारस्य द्वित्वे, ६७० सू० शतुः स्थाने न्त इत्यादेशे, स्प्रत्यये जाने, ४९९ सू० स: स्थाने इत्यादेशे स इति भवति । च । ग्रव्ययपदमिदम् । १७७ सू० चकारलोपे, बाहुल्येन १८० सू० terrat इति भवति । लीलापायोत्क्षेपेण । इत्यत्र ९७० सू० वकारस्य तकारे ८४ सू० संयोगे परे ह्रस्व, ३४८ सू० तकारलोपे, २७४ सू० क्षस्य खकारे, ३६० सू० खकारद्वित्वे ३६१ सू० पूर्वकारस्य ककारे, २३१ सू० पकारस्य वकारे, ९७० सू० णकारस्य नकारे लीलापातुश्लेवेन इति भवति । कम्पिता । संस्कृततुल्यमेव चूलिकापैशाच्यां प्रयुज्यते । वसुधा । ९९६ सू० धकारस्य थकारे वसुधा इति भवति । उच्छल । उत्पूर्वः छलधातुः उच्छलने । उत्छल्+कि । ३४८ ० तकारलोपे, ३६० सू० छकारस्य द्विवे, ३६१ सू० पूर्व - छकारस्य चकारे, ९१० सू० प्रकारस्थानमे ६३१ सू० भित्रत्ययस्य स्थाने न्ति हत्यादेशे उच्छन्ति इति भवति । समुद्राः । समुद्र + जस्। ३५१ सू० वैकल्पिके रेफलोपे, ३६० सू० दकारस्थ द्वित्वे, ४९३ सू० जसो लुकि, ५०१ सू० पूर्वाकारवोर्थे समुद्दा इति भवति । शेषाः । शैल+जस् । ९८० सु० शकारस्य सकारे, १५२ सू० ऐकारस्य श्रइ इत्यादेशे, जसो लुकि, पूर्ववदेव सहला इति भवति । निपतन्ति । निपूर्वक: पल्लू (वत्) - श्रातुः निपलने । निवत् + ९१० सू० धातोरन्तेऽकाराममे, उच्छलन्तियदेव निपतन्ति इति भवति । तम् । तद् + भ्रम् । इत्यत्र ११ सू० वकारलोपे, ४९४ सू० अमोऽकारलोपे, २३ सू० मकारानुस्वारे तं इति भवति । हरम् । प्रस्तुतसूत्रेण रेफस्य लकारे, २३ सू० मकारानुस्वारे इति भवति । नमत | १११८ सूत्रेण लकारव्यत्यये लोट्-लकारस्य लट्-लकारे जाते नम प्रथमश्लोक-पठित-पनमथ-वदेव साध्यम् । श्लोकेऽस्मिन् हतं इत्यत्र प्रस्तुत सूत्रस्य प्रवृत्तिता ।
६६८- चुलिका - पंशाचिकेऽपि । ९९६ सूत्रेण वर्गाणां तृतीयवर्णस्य स्थाने प्रथमो वर्णः, चतुर्थaritra द्वितीयवर्णो जायते, किन्तु केषाञ्चिदाचार्याणां मते श्रादिवर्तमानयोः तृतीय- चतुर्थवर्णयोः क्रमशः *९९६ : पूर्वाषाणां यद्यत्र प्रकरणे प्रवृतिर्भवदि तथा १९९ सूत्र बलेनैव भवतीति सर्वत्र बोध्यम् ।