________________
चतुर्थपादः
★ संस्कृत-हिन्दी-नीत
१३३
सेfरकारस्य लोपे, ११ सू० सकारलोपे का इति भवति । एषा एतद् + सि एसा प्रक्रिया ५७४ सूत्रे
या । भविष्यति । भू सत्तायाम् । भू+स्यति। ७३१ सू० भू-धातोः स्थाने हुव इत्यादेशे, ६२० सू० स्वतः स्थाने चादेशे, ९९१ सू० इच: स्थाने एय्य इत्यादेशे, १११० सू० भाषाव्यत्यये, ९४६ सूत्रेण प्राप्तस्य 'fta' seats front व निषेधे, १० सू० स्वरस्य लोपे, प्रजीने परेण संयोज्ये हृवेध्य इति भवति । ६६२ -- तावत् । श्रव्ययपदमिदम् । ११ सू० तकारलोपे लाव इति भवति । च । श्रव्ययपद मिदम् । संस्कृततुल्यमेव पैशाची भाषायां प्रयुज्यते । तथा तद्+टातीए, प्रक्रिया ४६४ सूत्रे ज्ञेया । अत्र १०८१ सू० उच्चारणस्य लाघवं न जातम् । दूरात् । दूर + ङसि । ९७८ सू० दकारस्य तकारे, ९९२ सू० उसे: स्थाने डातो (प्रातो) तथा दातु (प्रातु) इत्यादेशी, दिति परेऽन्त्यस्वरादेपेितुरातो, रातु इति भवति । एवय्येव प्रक्रिया ९५१ सूत्रे ज्ञेया । दृष्टतिट्ठो प्रक्रिया ९८५ सूत्रे ज्ञेया । श्वत् । युष्मद् + इसि । ५८५ सू० युष्मदः स्थाने तुम इत्यादेो, प्रस्तुतसूत्रेण इसे: स्थाने बातो,डातु इत्यादेशौ पूर्ववदेव तुमातो, मातु इति भवति । मत् । श्रस्मद् + इसि । ६०० सू० उस: स्थाने मम इत्यादेशे, तुमातो-तुमातु वदेव ममातो ममातु इति भवति ।
I
EE३ -- तत्र । अव्ययपदमिदम् ४३२ सूत्रेण त्र इत्यस्य स्थाने त्थ इत्यादेशे तस्य इति भवति । च ॥ अव्ययपदमिदम्। संस्कृत- समानमेव पैशाच्यां प्रयुज्यते । तेन तद्+टा । ९९३ सू० टाप्रत्ययेन सह तदः स्थाने नेन इत्यादेशे नेन इति भवति । कृत-स्नानेन । कुतः स्नानो येन तेन कृतस्नानेन । इत्यत्र १२६ सू० इकारस्य प्रकारे, ९८५ सू० स्नस्य स्थाने सिन इत्यादेशे कृतसिनानेन इति भवति । स्त्रियाम् । स्त्रीलिङ्ग तु दाप्रत्ययेन सह तद्-शब्दस्य स्थाने नाए इत्यादेशो भवतीति भावः । यथा- पूजितः । पूजिल+सि । ४९१ सू० सेड, डिति परेऽन्त्यस्वरादेलोंपे पूजितो इति भवति । च । प्रव्ययपदमिदम् । संस्कृतसममेव पैशाच्यां प्रयुज्यते । तथा तद्+टा । प्रस्तुतसूत्रेण स्त्रीलिङ्गे तद् + वा इत्यस्य नाए इत्यादेशे नए इति भवति । पादाकुसुमप्रदानेन । ९७० सू० उभयत्रापि दकारस्य तकारे ३५० सू० उभयत्रापि रेफलोपे, ३६० सू० गकारस्य पकारस्य च द्वित्वे ६४ सू० संयोगे परे ह्रस्वे पाता-कुसुमतान इति भवति । टेति किम् ? | दाप्रत्यययेन सहैव प्रस्तुतस्य सूत्रस्य प्रवृत्तिर्भवति नान्यथा । यथाएवम् । व्ययपदमिदम् । २३ सू० मकारानुस्वारे एवं इति भवति । चिन्तयन् । चितीधातुः चिन्ताथाम् । गिजन्तत्वेन संस्कृतसममेव चिन्तय् + शतृ इति जाते. ९१० सू० मकारामने, ६७० सू० शत्रुः स्याने न्त इत्यादेशे, सिप्रत्यये, सेडः पूर्ववदेव चिन्तयन्तो इति भवति । गतः । गत+सि । पूर्ववदेव गत इति भवति । सः । तद् + सिसो, प्रक्रिया ५७५ सूत्रे ज्ञेया । तस्याः । तद् + इ । ११ सू० दकारलोपे, स्त्रीस्वादाप्-(ग्रा)-प्रत्यये, ५ सू० दीर्घसन्धी, ५१८ सू० स: स्थाने एकारे ताए इति भवति । श्रत्र इस्-प्रत्य स्वेन प्रस्तुतस्य प्रवृत्यभावः । समोषम् । २३ सू० मकारानुस्वारे समीप इति भवति ।
I
EE४ -- पैशाच्याम् । पैशाची भाषायां यदुक्त ततोऽन्यत्सर्वं शौरसेनी भाषा- तुल्यमेव बोध्यम् । यथा --- अथ । ग्रव्ययपदमिदम् । ९३० सू० यकारस्य धकारे अब इति भवति । सशरीरः । सशरीर+ सि। ९८० सू० शकारस्य सकारे, ४९१ सू० सेड:, डिति परेऽन्त्यस्वरादेर्लोपे ससरीरो इति भवति । भगवान् = भगवं, प्रक्रिया ९३६ सूत्रे ज्ञेया । मकरध्वजः । मकरध्वज +सि । ३५० सू० वकारलोपे के पिकत्वात् ३६८ सू० धकारस्य द्वित्वाभावे, पूर्ववदेव मकरजो इति भवति । अत्र एत्थ, प्रक्रिया ५७ सूत्रे ज्ञेया | परिभ्रमन् । परिपूर्वकः भ्रमुधातुः परिभ्रमणे । परिभ्रम्+श ३५० सू० रेफलोपे ३६० सू० भकारद्वित्वे, ३६१ सू० पूर्वभकारस्य वकारे, ९१० सू० प्रकारागमे, ६७० सू० शतुः भ्त इत्यादेशे, सिप्रत्यये पूर्वदेव परिभ्रमन्त इति भवति । भविष्यति हुवेथ्य, प्रक्रिया ९९१ सूत्रे ज्ञेया
T