SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ * प्राकृत-व्याकरणम् * चतुर्थपाद: इति भवति । एवरपब, इत्यस्य प्रक्रिया ९५१ सूत्रे ज्ञेया । सन्मानम् । सम्मान+सि। २५ सू० नकारस्यानुस्वारे,५१४ सू० सेर्सकारे,२३ सू० मकारानुस्वारे समान इति भवति । क्रियते । सुकृञ् (कृ) करणे । क+क्य+ते। ९८७ स. क्यस्य स्थाने डीर (ईर) इत्यादेशे, डिति परेऽन्त्यस्वरादेर्लोपे, अज्झीने परेण संयोज्ये, ६२८ सू० ते इत्यस्य इचादेशे, ९९० सू० इचः स्थाने ते इत्यादेशे कोरते इति भवति । -याहवाः । यादृश+सि । इत्यत्र ९५८ सू० द इत्यस्य ति इत्यादेशे, ९८० सू शकारस्थ सकारे, ४९१ सू० सेडोंः, डिति परेऽन्त्यस्वरादेलोपे यातिखो इति भवति । अत्र ९९९ सूत्रेण पैशाचीवरवात ९९५ सूत्रबलेन २४५ सत्रेण प्राप्तः यकारस्य जकारोन जातः । एवमेवाऽग्रेऽपि बोध्यम । तादृशः तादृश+सि ! पूर्ववदेव सातिको इति भवति । कीदृशः । कीदृश+सि । १०५ सू० ईकारस्य एकारे, पूर्ववदेव केतितो. इति भवति । ईशः । ईदृश+सि । ईकारस्य एकारे, पूर्व वदेव एलिसो इति भवति । भवादशः । भवादृशः+सि । पूर्ववदेव भवासिलो इति भवति । मन्यादृशः । अन्यावृश+सि । ९७६ सू० घस्य स्थाने त्र इत्यादेशे पूर्वदेव ममातिको इति भवति । युष्मादृशः । युष्मादृश+सि । ३४५ सू० मस्य स्थाने म्ह इत्यादेशे, पूर्ववदेव मुम्हालिसी २४६ ४० पकारपद सकारे तुम्हाला इति भवति । अस्माइशः । अस्मादृश+सि 1 ३४५ सू० स्मस्य म्ह इत्यादेशे, पूर्ववदेव अम्हातिसो इति भवति । -वाति । उत्पूर्वकः वा-धातुः ऊर्ध्वगतौ । उद्धा+-तिन् । इत्यत्र ६८२ सू० उद्वाधातोः स्थाने वसुधा इत्यादेशे, ६२८ सू० तिवः स्थाने इचादेशे, ९८९ सू० इचः स्थाने ति इत्यादेशे वसुआति इति भवति । भवति । भू सत्तायाम् । भू+तिन् । ७३१ सू० भूधातोः हो इत्यादेशे, १११८ सू० भाषाध्यत्यये, ९४० सू० हकारस्य भकारे, पूर्ववदेव भोति इति भवति । नयति । गीत्र-नी)-धातु: नयने । नी+ तिय । ९० स० ईकारस्थ एकारे, पूर्ववदेव नेति इति भवति । बबालि । इदाज (दा) दाने । दा+ति । ९७८ सू० दकार-तकारे, ९०९ सू० माकारस्य एकारे, पूर्ववदेव सेति इति भवति । Eeo-लपति लपू श्यक्तायां वापि । सप्+तिन् । ९१० सू० धासोरन्तेऽकारागमे, ६२८ सू० तिवः स्थाने इत्यादेशे, १९० स० इचः स्थाने से, ति इत्यादेशो, सतः लपते, लपति इति भवति । आस्ते। प्रास उपवेशने भास्+ते।८८६ स० सकारस्य छकारे,३६० स० छकारद्वित्त्वे,३६१ स०पूर्व-कारस्य त्रकारे, ८४ सू० संयोगे परे ह्रस्वे, पूर्ववदेव अच्छते, अच्छति इति भवति । गवति । गम्ल (गम्) धातुः गती। गम्+तिन् । ८८६ सू० मकारस्थ छकारे, पूर्ववदेव गछते, गच्छति इति भवति । रमते । रम कोडायाम् । रम् +ते । पूर्ववदेव-रमते,रमप्ति इति भवति । प्राविति किम् । प्रकारान्त-धातुष्वेव प्रस्तुतसूत्रस्य प्रवृसिर्जायते,नान्यत्र । यथा-भवति । भू सत्तायाम् । भू+तिन् । ७३१ सू० भूधातोः हो इत्यादेशे, ६२८ सू०. तिकः स्थाने इचादेशे, ९८९ सू० इचः स्थाने ति इत्यादेशे भोति इति भवति । नयति । णी-(नी)-नयने । नी+ति नेति,प्रक्रिया ९८१ सूत्रे शेया। प्रत्र प्रकारान्तत्त्वाभावात् प्रस्तुतसूत्रस्य प्रत्यभाको बोध्यः । . ९८१-ताम् । तद+अम् । ११ सू० दकारलोपे, स्त्रीत्वादाप-(आ)-प्रत्यये, ५ स० दीर्घ-सन्धी, ५२५ सू० प्रमि परे ह्रस्वे, ४९४ सू० प्रमोडकारस्य लोपे, २३ सू० मकारानुस्वारे तं इति भवति । दृष्टाम्पतलून, प्रक्रिया ९८४ सूत्रे ज्ञेया । चिन्तितम् । चिती-धातुः चिन्तायाम् । संस्कृतनियमेन चिन्त+ तत इति जाले, ९१० सू० प्रकारागमे, ६४५ सू० भकारस्य इकारे, सिप्रत्यये, ५१४ सू० सेर्मकारे, २३ सू० मकारानुस्वारे, पिस्तितं इति भवति । राक्षा । रञा, प्रक्रिया ९७५ सूत्रे शेया । का। किम् + सि। ५६० सू० किमः स्थाने क इत्यादेशे, स्त्रीत्वादाप्-(पा)-श्यये, ५ सू० दीर्घ-सन्धौ, १११३७। सू०
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy