________________
चतुर्थपाद:
★ संस्कृत-हिन्दी-टोकाद्वयोपेतम् में
१.३१
प्रत्यवस्य स्थाने डि- एकारे, डिति परेऽन्त्यस्वरादेर्लोपे हिलपके इति भवति । अर्थम् | अर्थ+अम् । ३५० सू० रेफलोपे, ३६० सू० थकार द्वित्वे, ३६१ सु० पूर्वथकारस्य तकारे, ४९४ सू० प्रमोऽकारलोपे, २३ सू० मकारानुस्वारे अस्थं इति भवति । चिन्तयन्ती । चिती चिन्तायाम्। संस्कृत-नियमेन णिजन्तत्वेन चितय् + शतृ + सि इति जाते. ११० सू० प्रकारागमे, ६७० सू० शतुः स्थाने माण इत्यादेशे, ५२१ सू० डी (ई) प्रत्यये, १० सू० स्वरस्य लोपे, सभीने परेण संयोज्ये, ११३७ सू० सेरिकारलोपे, ११ सू० सकारलोपे विन्तयमाणी इति भवति ।
१८२ -- कुटुम्बकम् । कुटुम्बक +सि । ९८२ सू० टु इत्यस्य स्थाने वैकल्पिके तु इत्यादेशे, ५१४ सू० सेर्मकारे, २३ सू० मकारानुस्वारे कुतुम्बक, कुटुम्बकं इति भवति ।
६८३ - गवा | गम्लू ( गम् ) गती । गम् + क्त्वा । २३ सू० यकारानुस्वारे, १८३ सू० क्त्वः स्थाने तून इत्यादेशे ३० सू० अनुस्वारस्य वर्णान्त्ये मन्तून इति भवति । रहवा । रमु-रम् क्रीडायाम् । रम् + क्त्वा पूर्ववदेव रत्तून इति भवति । एवमेव हसिया । हस् हांसे । हस् + क्त्वा । ९१० सू० अकारागमे, ६४६ सू० प्रकारस्य इकारे, पूर्ववदेव हसितून इति भवति । पठित्वा । पठ् पठने । पट् + । पूर्ववदेव पठितून इति भवति । इत्यत्र १९९ सू० ठकारस्य ढकारप्राप्तिरासीत्किन्तु ९९५ ० सानिषिद्धा | कथा | कथ् कथने कथ् + क्त्वा । ९३० सू० थकारस्य धकारे, हसितून-वदेव कषिखून इति भवति ।
६८४ --- पूर्वस्यापवावः । पूर्व गतस्य ९८३ सूत्रस्य अपवादसूत्रमिदं बोध्यम् । नष्टा । ९६४ सु० ट्वा इत्यस्य स्थाने जून, थून इत्यादेश ततः मयून, नत्थून इति भवति । दृष्ट्रा १२६ ० ऋकारस्य प्रकारे, ९७८ सू० दकारस्य सकारे, नद्भून-वदेव ससून, सत्थून इति भवतिः ।
८५ - भार्या । ९८५. सू० र्यस्य रिय इत्यादेशे भारिया इतिः भवति । स्नातम् । प्रस्तुतसूत्रेण स्नस्य सिन इत्यादेशे, २३ सू० मकारानुस्वारे सिनातं इति भवति । कष्टम् । कष्ट+सि । प्रस्तुतसूत्रेण टः स इत्यादेशे, ५१४ सू० सेर्मकारे, २३ सू० मकारानुस्वारे कसढं इति भवति । कुक्षचिदिति । ब - सूर्यः । सूर्य +सि । ६४ सू० लाधिकारात् प्रस्तुतसूत्रस्य प्रवृत्तिः कुत्रचिदेव भवति नतु सर्वत्र । यथा-संयोगे परे ह्रस्वे, २९५ सू० यस्य कारें, ३६० सू० जकारद्वित्त्वे, ४९१ सू० सेड:, डिति परेऽन्त्यस्वरादेइति भवति । स्नुषा | बाहुल्येन ३८४ सूत्रेण उकारस्य विकरणे जाते, ९८० सू० षकारस्य सकारे सुनुमा इति भवति । दृष्टः । दृष्ट+सि । ९७८ सू० दकारस्य तकारे, १२० सू० ऋकारस्य इकारे, ३०५ सू० ष्टस्य ठकारे, ३६० सू० ठकारद्विस्वे ३६१ सू० पूर्वठकारस्य टकारे, ४९१ सू० सेड, डिलि परेऽन्त्यस्वरा तो इति भवति । उक्तेषु प्रयोगेषु बाहुल्येन प्रस्तुतसूत्रस्य प्रवृत्त्यभावः ।
६८६ - गीयते । शब्दे । गे+क्यते । इत्यत्र ९८६ सु० वयस्य इय्य इत्यादेशे १० सू० स्वरस्य लोपे, ग्रीने परेण संयोज्ये, ६२० सू० ते इत्यस्य इवादेशे, ९९० सू० इच: स्थाने ते इत्यादे गिय्यते इति भवति । दीयते । डुदाञ् (दा) दाने । दा+क्+ते । पूर्ववदेव दिव्यते इति भवति । रम्यते । रमु-रम् क्रीडायाम् । रम् +क्य + ते । पूर्ववदेव रमिय्यते एववमेव पठ्यते । पठ् पठने । पठ् + क् + ते पठिय्यते इति भवति ।
६८७ - प्रथमत्रयं । ३५० स० उभयत्रापि रेफलोपे, ५५ सु० पकारस्य थकारस्य चाकारस्य उकारे, ९३८ सू० थकारस्य घकारे, ३४९ सू० यकारस्य लोपे घुमतंसने इति भवति । सर्वस्य सर्व + ङस् । ३५० सू० रेफलोपे, ३६० सू० वकारद्विस्वे ४९९ सू० इस: स्थाने स्स इत्यादेशे सब्बस्स
1