SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ मलाम * प्राकृत-व्याकरणम् * चतुर्थपाद! बामोदरः । दामोदर+सि । दकारलोप-प्राप्तो, उभयत्रापि दकारस्थ सकारे, पूर्ववदेव सामोतरों इति भवति । प्रदेशः । प्रदेश+सि । ३५० स० रेफलोपे, दकारलोपप्राप्तौ दकारस्य तकारे,९८० सू शकारस्य सकारे, पूर्वधदेव पतेसो इति भवति । वनकम् । दकारलोपप्राप्ती दकारस्थ सकारे, २३ सू० मकारानुस्वारे पतमकं इति भवति । भवतु । भूधातुः सत्तायाम् । भू+तुम् । ७३१ सू० भूधातोः हो इत्यादेशे, ६६२ सातवः द इत्यादेशेदकारलोपप्राप्ती प्र वेण टकारस्यमबारेमोन इति भवति । रम कोडायाम। रमताम.९१०स०प्रकाराममे. ६२ स० ताम इत्यस्य द इत्यादेशे, दकारलोप. प्राप्तो प्रस्ततसत्रेण दकारस्य तकारे रमत इति भवति। तकारस्थापीति । प्रस्तुतसत्रेण तकारदकारयों स्थाने तकारादेशो विहितः, किन्तु तकारस्य स्थाने पुनः तकारविवानं किमर्थ मिति प्रश्नः । उत्तरयति 'वृत्तिकारो यत्तकारस्यापि तका रविधान तत्तकार-स्थाने प्रादेशान्तरसाधनार्थम् । अन्यः प्रादेशः, प्रादेशान्तरम्, तस्य बाघनार्थमिति भावः । तेन पताका, बेतिसो इत्यादयः प्रयोगा: सिध्यन्ति । यथा - पताका इत्यत्र २०६ सू० तकारस्य कारप्राप्तिरासीस्किन्तु प्रस्तुतसूत्रेण तस्य परिहागे विहितः । वेतसः । वेतस+सि। ४६ सू० प्रादेरफारस्य इकारे, २०७ स० तकारस्य उकार-प्राप्तिरासीत् परन्तु प्र. स्तुतसत्रण सा निषिद्धा, ४९१ सू० सेडोंः, डिति परेऽन्त्यस्वरादेलोपे वेतिसो इति भवति । १७९-शोलम् । शील+सि ।९८० सू शकारस्य सकारे, ९७९ सू० लकारस्य लकारे, ५१४ सू० सेर्मकारे, २३ सू० मकारानुस्वारे सोलं इति भवति । एवमेव ----कुलम् । कुल+सि= कुलं, जलम् । जल+सिजलं, सलिलम् । सलिल+सि सलिलं, कमलम् | कमल+सि - कमलं इति साध्यम् । लकारस्य स्थाने लकार-विधानम् । २५५, २५६ तथा २५७ सूत्रेण लकारस्य रेफा, णकारश्च जायते, पैशाची-भाषायां तन्निवृत्त्यर्थकं सूत्रमिदं बोध्यम् । अत्र तु सुत्राणां पर्यन्यवृत्तित्वात् प्रवृत्तिर्जाता। -शोभते । ९५० सू शकारस्य सकारे, ६२८ सू० ते इत्यस्य इचादेशे, ९८९ सू० इच! 'स्थाने ति इत्यादेशे सोभति इति भवति । योभनम् । प्रस्तुतसूत्रेण शकारस्य सकारे, २२८ सू० नकारस्य 'कार, ९७७ सू० कारस्य नकारे, २३ सू० मकारानुस्वारे सोमम इति भवति । शशी। प्रस्तुतसूत्रेण उभयत्रापि शकारस्य सकारे ससी इति भवति । शकः । श+सि । प्रस्तुतसत्रेण शकारस्य संकारे, - ३५० सू० रेफलोपे,३६० स० ककारद्वित्वे,४९१ सू० से?:,डिति परेऽन्त्यस्वरादेर्लोपे सक्को इति भवति । ' शाइख+सि पूर्वत्रदेव सने इति भवति । विषमः । विषम+सि। प्रस्तुतसूत्रेण षकारस्य सकारे, पूर्ववदेव विसमो इति भवति । *कृशानो !,१२८ सू कारस्य इकारे, प्रस्तुतसूत्रेण शकारस्य सकारे किसानो! इति भवति । वृषाणः इति पाठे तु ऋकारस्य इकारे, प्रस्तुतसूत्रेण षकारस्य सकारे, ९७७ सू णकारस्य नकारे,४९१ सू० सेडोंः, पूर्ववदेव विसाणी इति भवति । न कमा-च-जादि । २६० सूत्रेण शकारस्य षकारस्य च सकारो भवत्येव तहि प्रस्तुतसूत्रस्य काऽसीदावश्यकता? इति प्रश्नः । प्रश्नस्यै- तस्य समाधानं कुर्वन् वृत्तिकारोऽभणद् यद् १७७ सूत्रादारभ्य २६५ सूत्र-पर्यन्तं यानि सूत्राणि सन्ति, तः सूत्रः यद्यत् कार्यमुक्तं तत्सर्व पैशाच्या ९९५ सूत्रेणं निषिद्धमतएव प्रस्तुतसूत्रस्यासीदावश्यकता । अयं 'भावः-९९५ सूत्रस्य बाधनार्थमेव प्रस्तुतसूत्रस्य योगः-रचना विहितोऽस्ति। . . ९८१-हण्यकम् । १२८ सू० ऋकारस्य इकारे,९७८ सू० दकारस्य तकारे, ९८१ सू० यकार स्य पकारे,२३:१० मकारानुस्वार हितपक इति भवति । किम् -किप्रक्रिया ५६९ सूत्रे ज्ञेया । अपि पि, प्रक्रिया ४१ सूत्रे ज्ञेया । हृदयके । हृदयक+डि । पूर्ववदेव हितपक+डि इति जाते,५०० सू० कि*अभ्यर्थकस्थ कनानुमन्दस्य सम्बोधनभिवम् ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy