SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ABI चतुर्थपादः ★ संस्कृत-हिन्दी-टोकाइयोपेतम् * __जयसेनेन लपितं । मतनं । पापं । प्रायुधं । तेवरो। एवमन्यसूत्राणामप्युदाहरणानि द्रष्टव्यानि । * समाप्तं पैशाची-भाषा-प्रकरणम् * * अथ पैशाची-भाषा-बिबेत्रनम् * बोरं तीर्थपति नत्वा, ज्ञानालोक-प्रसारकम् । वन्धवन्धं गुरुं नत्वा, पैशाची अमिषीयते ॥ मागधी-भाषा-विवेचनानन्तरं पैशाची-भाषाया विधिविधानं प्रतिपादयत्याचार्यः। ९७४-UAEE प्रज्ञा+सि । ३५० सू० रेफलोपे, ९७४ सू शस्म का इत्यादेशे, १५१४३७। सू० सेरिकारलोपे, ११:सूक सकारस्य लोपे पाना इति भवति । संशा । संशा+सि । २८ सू० अनुस्वारस्य लोपे, पूर्वबदेव सना इति भवति । सर्वजः । सर्वज्ञ+सि । ३५० सू० रेफस्य लोपे,३६० सू० वकारद्वित्त्वे, जस्य ञ इत्यादेशे,४९१ सू० सेझैः,डिति परेऽन्त्यस्वरादेलपि सम्बाओ इलि भवति । मानम् । ज्ञान+ सि-ज्ञान+सि । ५१४ सू० सेर्मकारे, २३ सू० मकारानुस्वारे अमानं इति भवति । विज्ञानम् । वि. ज्ञान+सि । पूर्वबदेव विज्ञानं इति साध्यम् । ६७५-राज्ञा । ९७५ सू० शस्य विकल्पेन चिञ् इत्यादेशे सचित्रा आदेशाभावे ९७४ सू० शस्य न इत्यादेशे राना, गोगे पो सो सामजि सथिहा । २३ सू० मकारानुस्वारे लपितं इति भवति । राजो धनम्-राचित्रो (२३ सू० मकारानुस्वारे) अ प्रादेशाभावे पूर्ववदेव रओ धनं इति भवति । श इत्येव । यज्ञो भवति तत्रैव ९७५. सूत्रस्यः प्रवृत्तियिते, नात्यत्र ! अतएव राजा इत्यत्र जस्याभावात् चित्रादेशो नः जातः । संस्कृततुल्यमेव पैशाच्या प्रयुज्यते। ९७६-कम्यका कन्यका+सि । ९७६ सूत्रेण न्यस्य न इत्याशे, ११११३७। सू० सेरिकारलोपे, ११ सू० सकारलोपे कत्रका इति भवति । अभिमन्युः। अभिमन्यु+सि-अभिमनु+सि । ५०८ सू० उकारदीर्धे, सेर्लोप अभिम इति भवति । पुण्यकर्मा । पुण्यकर्मन् +सि। व्यस्य अत्र इत्यादेशे, ३५० सू० रेफलोपे, ३६० सू० भकारद्वित्त्वे, ११ सू० नकारस्य लोपे, ४९१ सू० सेडोः, डिति परेऽन्त्यस्वरादेलोप पुअकम्मो इति भवति । पुण्याहम् । व्यस्य न इत्यादेशे, २३ सू० मकारानुस्वारे पुआहं इति भवति । ९७७--गुण-गरण-युक्तः । गुण-गणेन युक्तः । गुण-गणयुक्त+सि। ९७७ सू० उभयत्रापि णकारस्थ नकारे, ३४८ स० ककारलोपे, ३६० स० तकारद्वित्त्वे, ४९१ स० सेोः डिति परेऽन्त्यस्वरादीप गुनगन-युत्तो इति भवति । अत्र २४५ सू० यकारस्य जकारप्राप्तिरासीत् किन्तु ९९५ सूत्रेण सा निषिद्धा । गुणेन । ९७७ सू० णकारस्य नकारे गुमेन इति भवति । -भगवती । १७७ सू० तकारलोपप्राप्ती ९७८ सू० सकारस्य तकारे एवं विहिते भगवती इति भवति । पार्वती । ३५० सू० रेफलोपे,३६० सू० वकारस्य द्वित्त्वे, ८४ सू० संयोगे परे ह्रस्वे, १७७ सू० तकार-लोप-प्राप्तो प्रस्तुतसूत्रेण तकारस्य तकार एव स्थिते पव्यती इति भवति । शतम् । ९८० सू० शकारस्य सकारे, पूर्ववदेव तकारस्य तकारे एव स्थिते, २३ सू० प्रकारानुस्वारे सतं इति भवति । मवन-परमशः। मदनेन-कामदेबेन परवश:-पराधीनः । मदन-परवश+सि । १७७ स. दकारलोप-प्राप्तो प्रस्तुलसत्रेण दकारस्य सकारे, ९८० सू० शकारस्य सकारे, ४९१२० सेडों:, डिति परेऽन्त्यस्वरादेर्लोपे मतनपरवसो इति भवति । सबमम् । सदन+पम् । १७७ सू० दकारलोप-प्राप्तो प्रस्तुतसूत्रेण दकारस्य तकारे, ४१४ सू० अमोऽकारस्य लोपे, २३ स० मकारानुस्वारे सतनं इति भवति ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy