________________
SSSSS
SSSS
S E
S
TOMAmalinTARIAyoniswer
१२८ * प्राकृत-व्याकरणम् *
चतुर्थपाद: । ६---क्यस्येय्यः ।। ४ । ३१५ । पैशाच्यां क्य-प्रत्ययस्य इय्य इत्यादेशो भवति । गिय्यते । दिय्यते । रमिय्यते । पठिय्यते।
१८७-कृगो डीरः। ८ । ४ । ३१६ । पैशाच्यां कृगः परस्य क्यस्य स्थाने डीर इत्यादेशो भवति । पुधुम-तंसने सब्बस्स य्येव संमानं करते।
१८८-यावृशादेवुस्तिः । ८ । ४ । ३१७ । पैशाच्या यादृश इत्येवमादीनां । इत्यस्य स्थाने ति इत्यादेशो भवति । यातिसो। तातिसो । केतिसो। एतिसो । भवातिसो। अजातिसो । युम्हातिसो । अम्हातिसो।
-इन्चेचः । ८ । ४ । २१८ । पैशाच्यामिचेचोः स्थाने तिरादेशो भवनि । बसुपाति । भोति । नेति । तेति ।।
RED-प्रात्तश्च । । ४ । ३१६ पैशाच्यामकारात्परयो इचेचोः स्थाने तेः, चकारात तिश्चादेशो भवति । लपते, लपति । अच्छते, अच्छति । गच्छते, गच्छति । रमते, र. पति । प्रादिति किम् ? होति । नेति । ___९९१-भविष्यत्येय्य एव । ८ । ४ । ३२० । पैशाच्यामिचेचोः स्थाने भविष्यति ए. छ एवं भवति, न तु लिगः तदून चिन्तितं का एसा हवेय्य ।
९९२-प्रतो उसेडर्डातोडातू। ८ । ४।३२१ । पैशाच्यामकारात्परस्य सेडितो पातो प्रांत इत्यादेशौ भवतः। ताव च तीए तूरातो प्येव तिट्ठो। तुरातु । तुमातो, तुमातु । ममातो, ममातु।
६९३--तदिदमोण्टा नेन स्त्रियां तु नाए।८४।३२२। पैशाच्या तदिदमोः स्थाने टाप्रत्ययेन सह लेन इत्यादेशो भवति, स्त्रीलिङ्गे तु नाए इत्यादेशो भवति । तत्थ च नेन कतसिनानेन । स्त्रियाम् । पूजितो च नाए पातग्ग-कुसुम-प्पतातेन । इति किम् ? एवं चिन्तयन्तो पतो सो ताए समीपं ।
९४-शेषं शौरसेनी-वत् । । ४ । ३२३ । पैशाच्या यदुक्तं ततोऽन्यच्छेष पैशाच्या शौरसेनीवद् भवति । अध ससरीरो भगवं मकर-धजो। एत्थ परिभमन्तो हुवेय्य । एवंविधाए भगवतीए कथं तापस-वेस-गहनं कतं । एतिसं प्रतिद्व-पुरवं महाधनं तदून । भगवं ! यति में वरं पयच्छसि । राज! च दाव लोक । ताव च तीए तूरातो य्येव तिहो सो प्रागन्छमानो राजा। - ६५-नः क-ग-च-जावि-षट्-शम्यन्त-सूत्रोक्तम् । ८ । ४ । ३२४ । पेशाच्या क-ग-चज-त-द-प-य-वां प्रायो लुक् [१.१७७] इत्यारम्य षट्-शमी-शाव-सुधा-सप्तपणेष्वादेश्छः [१. २६५] इति यावद्यानि सूत्राणि तैर्यदुक्तं कार्य तन्न भवति । मकरकेतू । सगर-पुत्त वचनं । वि.
IIMArwwwimstt....... ..