________________
चतुर्थपादः * संस्कृत-हिन्दी-टीका-अयोपेनम *
१२७ * अथ पैशाचीभाषा-प्रकरणम् * ९७४-शो ज्ञः पैशाच्याम् । ८ । ४ । ३०३ । पंधाच्यो भाषायां सस्य स्थाने नो भवति । पञा । सजा । सव्वञ्चो । ज्ञानं । विज्ञानं ।
९७५--राज्ञो वा चिम् ।।४।३०४। पंचाच्यां राश इति शब्दे यो ज्ञकारः तस्य चिञ् मादेशो वा भवति । राचित्रा लपित, रा लपितं । राचिनो धनं, रसओ धनं । ज्ञ इत्येव । राजा।
९७६-य-योजः । ८ । ४ । ३०५ । पैशाच्यां न्य-प्योः स्थाने नो भवति । क. सका। अभिमञ्चू । पुञ्ज-कम्मो। पुजाई।
१७७---णो नः ।।४।३०६। पेशाच्या एकारस्य नो भवति । गुन-गन-युत्तो । गुनेन । .-तदोस्तः । । । ४ । ३०७ 1 पैशाच्या तकार-दकारयोस्तो भवति । तस्य। भगवती। पच्चती । सतं । दस्य। मतन-परवसो। सतनं । तामोलरो। पतेसो। वतनी होतु । रमतु। तकारस्याऽपि तकारविधानमादेशान्तर-बाधनार्थम् । तेन पताका, वेविसो इत्याद्यपि सिद्धं भवति ।
७९-लोलः । ८।४। ३०८ । पेशाच्या कारस्य लकारो भवति । सील । कुलं । जलं । सखिलं । कमलं।
९८०-दा-षोः सः ।।४।३०६। पैशाच्या श-षोः सो भवति । श । सोभति । सोभनं । ससी । सक्को । सङ्खो। ष। विसमी। किसानो !। न क-ग-च-जादि-षट-शम्यन्त-सूत्रोक्तम् [४.३२४] इत्यस्य बाधकस्य बाधनार्थोऽयं योगः। ___५१---हृदये यस्य पः । ८।४१३१०१ पैशाच्या हृदयशब्दे यस्य पो भवति । हिलपर्क । कि पि, कि पि हितपके प्रत्यं चिन्तयमानी।
९८२-टोस्तु ।।४।३१११ पैशाच्या टोः स्थाने तुर्वा भवति। कुतुम्बकं,कुटुम्बकं ।
९८३--यत्वस्तूनः । ८ । ४ । ३१२ । पैशाच्यां क्त्वा-प्रत्ययस्य स्थाने तुन इत्यादेशो भवति । गन्तून । रन्तून । हसितून । पठितून । कधितून ।
६५४-ध्वन-स्थूनौष्ट्वः । ८ । ४ । ३१३ । पैशाच्या ष्ट्वा इत्यस्य स्थाने दून, स्थून इत्पादेशी भवतः। पूर्वस्यापवादः । नदून, नत्थून ! तादून, तत्यून ।
___९८५--स्व-ष्टां रिय-सिन-सटाः क्वचित् । ८ । ४ । ३१४ । पैशाच्या वे-स्न-ष्टां स्थाने यथासंख्यं रिय-सिन-सट इत्यादेशाः क्वचिद् भवन्ति । भार्या,भारिया। स्नातं,सिनातं । कष्ट, कसट । मवचिदिति किम् ? सुज्जो । सुनुसा। सिट्टी।