________________
चतुर्थपादः
★ संस्कृत-हिन्दी-टीकाद्वयोपेतम् ★
११७
1 कु
३८ सूत्रस्योदाहरणं यथा--- प्ररे । श्रव्ययपदमिदम् । ९५९ सू० रेफस्य लकारे असे इति भवति । हिमला ! | कुम्भिला+सि । सेना ! इति भवति + सव्। ९३८ सू०] कास्य धकारे. ११० सू० अकारागमे, ६४७ स्० प्रकारस्य एकारे, ६६२ सू० सिव: स्थाने सु इत्यादेशे, ६६३ सू० सुइत्यस्य हि इत्यादेशे कहि इति भवति । ६३६ सूत्रस्पोदाहरणं यथा - अक्सरथ । ग्र पपूर्वकः सुधातुः मती । अपसू+थ । १७२ सू० अप-उपसर्गस्य श्रकारे, ९०५ सू० ऋकारस्य घर इत्यादेशे ९५९ सू० सकारस्य शकारे, रेफस्य च लकारे, ६३२ सू० थस्य इच् (ह) इत्यादेशे, १३९ सू० हकारस्य का ओवालय इति भवति । आः । श्रार्य + जस् । ८४ ० संयोगे परे हस्बे, ९३० सू० यंस्य य इत्यादेशे, ४९३ सू० जसो लुकि, ५०१ सू० पूर्वकारस्य दीर्घे श्रय्या इति भवति । ६४० सूत्रस्योदाहरण, यथा-- भवति भोदि प्रक्रिया १४० सूत्रे ज्ञेया । ६४१ सूत्रस्योदाहरणं यथा - अपूर्वम् पूर्व + सि। ९४१ सू० पूर्वस्य पुरव इत्यादेशे, ९५० सू० प्रकार स्य एकारे, सेलोपे अपुरते इति भवति । प्रक्रिया ४२ सूत्रस्पीदाहरणं यथा-किम् । किम + सिकि, प्रक्रिया ५६९ सूत्रे ज्ञेपा । खलुखु ४६९ सू० ज्ञेया | शोभनः शोभन+सि । २६० सू० शकारस्य सकारे, ९५१ सू० सकारस्य शकारे, २२० सू० नकारस्य णकारे, पूर्व रदेव शोभणे इति भवति । ब्राह्मणः । ब्राह्मण+सि। ३५० सू० रेफलोपे, ३४५ सू० हास्य ह इत्यादेशे ८४ सू० संयोगे परे ह्रस्वे, पूर्ववदेव बम्हसे इति भवति । असि |
-
भुत्रि । प्रस्+ सिव् । ६३५ सू० मिना सह श्रसुधातोः सि इत्यादेशे, १५९ सू० सकारस्य शकारे द इति भवति । इति त्तिप्रक्रिया ४२ सूत्रे ज्ञेया कलिस्था (कलयित्वा ) 1 कल-कल सं । कलू + जिग् + वा । ९१० सू० अकारागमे, ९४२ सू० क्त्वः इय इत्यादेशे, १० सू० अकारलोपे, प्रज्झीने परेण संयोज्ये कलिय इति भवति । राहा। राजन्+टा संस्कृतनियमेन राज्ञा इति जाते, १५९ सू० रेफस्य लकारे, ८४ सू० संयोगे परे हस्बे, ९६४ सू० ज्ञस्य त्र इत्यादेशे ला इति भवति । परिग्रहः । परिग्रहः । परिग्रह+सि । ९५९ सू० रेफस्य लकारे ३५० सु० रेफलोपे, ३६० सू० गकारद्वित्वे, ९५८ सु० - कारस्य एकारे, सेल पलिग्गहे इति भवति । वत्तः । दत्त+सि । ४६ सू० श्रकारस्य इकारे, ३१४ सू० त इत्यस्य कारे, ३६० सू० णकारस्य द्वित्वे, पूर्ववदेव विष्णे इति भवति । ६४३ सूत्रस्पोदाहरणं, यथा - कृत्वाकडून, गत्वा गदुश्र, प्रक्रिया ९४३ सूत्रे ज्ञेया । ९४४ सूत्रस्योदाहरणं, यथा-समास्मराक्षसम् । अमात्यराक्षस + ग्रम् । ८४ सु० संयोगे परे ह्रस्वे, २८४ सू० त्यस्य चकारे, ३६० सू० चकारदिवे, ९५१ सू० रेफसर लकारे, संयोगे परे ह्रस्बे, ९६७ सू० क्षस्य क इत्यादेशे, ९५१ सू० स कारस्य शका, ४९४ सू० भ्रमोऽकारस्य लोपे २३ सू० मकारानुस्वारे अमस्थल इति भवति । प्रेम् ि। प्रपूर्वक ईक्षुत्राः प्रेक्षणे प्रेक्ष+ तुम्। संस्कृतनियमे प्रेक्षितुम् इति जाते, ३५० सू० रेफलोपे, ८४ सु० संयोगे परे ह्रस्वे, २७४ सू० क्षम्य खकारे, ३६० सू० खकारद्वित्वे, ३६१ सू० पूर्वखकारस्य ककारे, ९३१ सू० तकारस्त्र दकारे २३ सु० मकारानुस्वारे विभिख इति भवति । इतः । त कारस्य दकारे, ३७ सू० विसर्गस्य डो (प्रो) इत्यादेशे ङिति परेऽन्त्यस्वरादेन इव इति भवति । एकस्यैव प्रक्रिया ९५१ सूत्रे ज्ञेथा । शागच्छति । ग्राहपूर्वकः गम्लू (गम्) धातुः श्रागमने । आमम्+ ति । ८६ सू० मकारस्य छकारे, ९६६ सू० छकारस्य श्च इत्यादेशे, ६२८ सू० तिव इवादेशे, ९४४ सू० इच: दि इत्यादेशे प्रागइवदि इति भवति । ६४५ सूत्रस्योदाहरणं यथा - अरे ! किमेषः महान कलकलः ? = प्रले! कि एशे महन्ते कलयले ? प्रक्रियाऽस्मिन्नेव सूत्रे पूर्व द्रष्टव्या । भूपते । श्रश्रु वर । श्रु+क्यते । ३५० सू० रेफ्लोपे, २६० स० शकारस्य सकारे ९५९ सू० सकारस्य शकारे,