SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ११८ प्राकृतव्याकरणम् चतुर्थपादा ९१२ सू० कारागमे, ६४९ सू० क्यस्य ईय इत्यादेशे १० सू० स्वरस्य लोपे, प्रज्झीने परेण संयोज्ये,' ६२० सू० ते इत्यस्य इवादेशे १४५ सू० इचः स्वाने दे इत्यादेशे गुणोमदे इति भवति । ९४६ सूत्रस्योदाहरणं यथा तस्मात् ता, प्रक्रिया ९४९ सूत्रे या कस्मिन् कहि, प्रक्रिया ५४९ सूत्रे शेषा ।" तु । ग्रव्ययपदमिदम्। संस्कृतवदेव मागध्यां प्रयुज्यते । गथः । गद+सि । ९५८ सू० अकारस्य एकारे, सेल गइति । १५९ उभयत्रापि रेफस्य लकारे, १८७ सु० धकारस्य हकारे ३५० सू० रेफलोपे, ३६० सू० पकारद्वित्त्वे, १७७ सू० यकारलोपे, पूर्ववदेव लिपि इति भवति । भविष्यति भविस्थिदि प्रक्रिया ९४६ सूत्रे ज्ञेया । ६४७ सूत्रस्योदाहरणं, यथा - महम् । अस्मद् + सिहं, प्रक्रिया ५९४ सूत्रे ज्ञेया । अपिपि, प्रक्रिया ४१ सूत्रे ज्ञेया । भागुरायणा | भारायण ङसि । १५९ ० रेफस्य लकारे, १४० सू० ङसे डादो (प्रादो ) इत्यादेशे दिति पत्यस्वरा भागुलाया इति भवति मुद्राम् । मुद्रा + श्रम् । ३५० सू० रेफलोपे ३६० सू० दकारद्विये, ५२५ सू० श्राकारस्य प्रकारे, १० सू० स्वरस्य लोपे, प्रज्भीने परेण संयोज्यै, २३ सू० मकारानुस्वारे मुद्द इति भवति । प्राप्नोमि । प्रपूर्वक प्राप्लु (धाप्) धातुः प्राप्ती प्राप् + मिव् । ३५० सू० रेफलोये, २३१ सू० द्वितीय- पकारस्य स्थाने वकारे, ९१० सू० प्रकाशममे, ६४७ सू० प्रकारस्य एकारे, ६३० सू० मित्र: मि इत्यादेशे पावेमि इति भवति । ६४८ सूत्रस्योदाहरणं, यथा-1 धातुः श्रव । श्रु+थ । ३५० सू० रेफलोपे, २६० सू० शकारस्य सकारे, ९५१ सू० स कारस्य शकारे, ९१२ सू० णकारागमे, ६३२ सू० थस्य ह्च् (ह) इत्यादेशे, ९३९ सू० हकारस्य घकारे शुष इति भवति । इदानीम् दाणि प्रक्रिया ९४८ सूत्रे जेया । अहम् हमें, अक्रावतार-तीर्थ निवासी श्रीवर:: :शकावयाल विस्त- णित्राशी धीत्रले प्रक्रिया ९७२ सूत्रे ज्ञेया । शक्कावयाल इत्यत्र १७७ सू० दकारलोपे जाते सति १८० सू० यकारश्रुतिरभूद् । ६४६ सूत्रस्योदाहरणं यथा— तस्मात् यावत् प्रषिशामिकता याव पविशामि प्रक्रिया ९४९ सूत्रे ज्ञेया । श्रयं विशेष:, मागध्यां याव इत्यत्र ९६३ सूत्रेण कारस्य यकारो जातः पविशामि इत्यन ९५९ सू० सकारस्य शकारोऽभूद् । ६५० सूत्रस्योदाहरणं, पंथा-- युक्तमिदम् = युक्त गिमं सट्टशभियम् शालिशं निर्म, प्रक्रिया ९५० सूत्रे शेया । प्रयं विशेषः, 1 I इत्यत्र माग ९६३ सूत्रेण कारस्य वकारः, शशि इत्यत्र १५९ सूत्रेण उभयत्रापि सकारस्य शकार: रेफस्य व लकारो जातः । ६५१ सूत्रस्योदाहरणं यथा मम एवममय्येव प्रक्रिया ९५१ सूत्रे ज्ञेया । ६५२ सूत्रस्योदाहरणं यथा हे तुरिके ! =हज्जे चदुलिके !, प्रक्रिया ९५२ सूत्रे ज्ञेया । मागsarg ages ! त्यत्र ९५९ सू० रेफस्य लकारो जातः । ६५३ - सूत्रस्योदाहरणं, यथा-यथा उदासेति । उवासराधय इति नामधेयो हि काव्यविशेषः, तत्र राक्षसाभिधानः कश्चिद् व्यक्तिरेवमवादीत् - हम जला में जननी - हीमाणहे जीवन्तच्छा मे जणणी प्रक्रिया ९५३ सूत्रे ज्ञेया । मागधीभाषायान्तु ९६६ सू० छकारस्य श्च इत्यादेशे जीवन्त वा इति भवति । छकारापायैव चकारोऽपि गतः । होमाणहे परिश्यअन्तः वयमेतेन निविधिना दुर्व्यवसितेनहीमाणहे पलिस्सन्ता हमे एवेण निafgar, प्रक्रिया ९४३ सूत्रे ज्ञेया । मागध्यान्तु ९५९ सूत्रेण सकारस्य शंकारे कृते - afar इति भवति । विक्रान्तभीम- नामधेये काव्ये कस्यचिद् राक्षसस्योक्तरियम् । ६५४ सूत्रस्योदा हरणं यथा-नणं, प्रक्रिया ९५४ सूत्रे ज्ञेया । श्रवसरोपसर्पणीयाः । प्रवसरेण श्रवसरे वा उपसपैंणीयाः । श्रवसोपसर्पणीय + जस् । १५९ सू० उभयत्रापि सकारस्य शकारे १५९ सू० रेफस्य लकारे, ३५० सू० फलोपे, ३६० सू० पकारद्वित्वे ५०१ सू० पूर्वाकार दीर्घे ४९३ सू० जसो लुकि अवशंलोपश
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy