SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ NAM * प्राकृत-व्याकरणम् * चतुर्थपादः स्वामिप्रसादाय ! ३५० सू० वकारस्य रेफस्य च लोपे, सकारस्य शकारे शामिपशावाय इति भवति । पविशदु इत्यन शौरसेनीप्रकरणस्य ९३१ सूत्रस्य प्रवत्तिर्जाता। इत्यत्र ६६२ सुत्रेणापि कार्यसिद्धि भवितुं शक्नोति स्म, परन्तु सुत्राणां पर्यन्यवत्प्रवृतिर्जायतेऽतएवाऽत्र ९३१ सुत्रस्यैव प्रवृत्तिः करणीया । ६३२ सूत्रस्योदाहरणं, यथा-परे ।। भव्यय पदमिदम् । ९५९ स० रेफस्य लकारे अले! इति भवति । किम् । किम +सि } ५६९ सू० सिना मद किमः स्थाने कि नत्यादेशे इति भवति य एतद्+सि । ५७५ सू० तकारस्य सकारे, ९५९ स. सकारस्य शकारे, ११ सू० दकारलो, ९५८ सू० प्रकारस्प एकारे, सेलोपे एशे इति भवति । महान । महशत । ९१० स० अकारागमे, ६७० सू० शत: न्त इत्यादेशे ९३२ सू० तकारस्य रस्य दकारे.पर्ववदेव मान्छे इति भवति । कलकलः । कलकल+सि । १७७ स० द्वितीयककारलोपे, १५० सु० यकारश्रतो, पूर्व वदेव कलयले इति भवति । ९३३ सुत्रस्योदाहरणं, यथा--मारयथ । मृ-प्राणत्यागे । म+णिग+थ 1 ९०५० ऋकारस्य पर इत्यादेशे ६३८ स०णिग: एकारे,६४२ सू० आदेरकारस्य दीर्थे,९५९ सू० रेफस्य लकारे,१० सू० स्वरस्य लोपे, अमोने परेण संयोज्ये, ९३८ सू० थकारस्य प्रकारे मालेष इति भवति । या । अध्ययपदमिदम् । संस्कृत-तुल्यमेव मागण्यां प्रयुज्यते । घरथ । धूत्र धारणे । धू+थ। ऋकारस्य नर इत्यादेशे, रेफस्य लकारे, ६४७ सू० अकारस्य एकारे, पूर्ववदेव धलेष इति भवति ! अयम् । संस्कृततुल्य मेव प्रयम् [अयं इति पदं मागध्यां प्रयुज्यते । तावत् - बाव इत्यस्य प्रक्रिया ९३३ सूत्रे ज्ञेया । सः । तद्+सि । ५७५ सूत तकारस्य सकारे, ९५१ सू० सकारस्य शकार, ११ सू० दकारलोपे, ९५८ सू० अकारस्थ एकारे, सेलोपे शे इति भवति । आगमः । प्रागम+ सि । पूर्ववदेव प्रागमे इति भवति । ६३४ सूत्रस्योदाहरणं, यथा - भो कञ्चुकिन् ! भो कइया!, प्रक्रिया ९३४ सूत्रे ज्ञेया। ६३५ सूत्रस्योदाहरणं, यथा-मो राजन् ! = भो राय !, प्रक्रिया ९३५ सूत्रे या। १३६ सूत्रस्योदाहरणं, यथा--एतु भवान् एन्दु भवं, तथा श्रमणः भगवान महावीरः शमए भगवं महावीले,प्रक्रिया ९३६ सूत्रे ज्ञेया । अत्र मागध्यां विशेषोऽयम्-शमरणे इत्यत्र ९५९ सू० सकारस्य शकारो जातः, भय इत्यत्र १७७ स० गकारलोपः,१५० सू० यकारधुतिर्जाता,महावीले इत्यत्र ९५९ सू० रेफस्य लकारोऽभवद् । भगवान भयवं, प्रक्रिया १३६ सूज्ञे ज्ञेया । कृतान्तः । कृतान्त+सि । १२६ सू० ऋकारस्य प्रकारे, ९३१ सू० प्रथम-तकारस्य दकारे, ४ सू० संयोगे परे ह्रस्वे, ९५८ सू० प्रकारस्य एकारे,सेर्लोपे कवन्से इति भवति । यः । यत+सि । २४५ सू० यकारस्य जकारे,९६३ सू० जकारस्य यकारे,११ सू० तकारलोपे, पूर्वयदेव ये इति भवति । आत्मनः। पात्मन् +जस्य अप्परगो, प्रक्रिया ४६८ सुज्ञया पक्षम।पक्ष+प्रम । ९६७सस्प क इत्पादेशे,४९४ सप्रमोकारस्य लोपे,२३ स. मकारानुस्वारे पक इति भवति । उभित्या । उस त्यागे । उज्झ+पवा। ९४२ सू० करवः स्थाने इय इत्यादेशे उजिमय इति भवति । परस्य । पर+कुस् । ९५९ सू० रेफस्य लकारे,४९९ सू० स: स इत्यादेशे पलस्स इति भवति । प्रमाणीकरोषि । प्रमाणीक+सिन् । ३५० सू० रेफलोपे, ९०५ सू० ऋकारस्य पर इस्यादेशे, रेफस्य लकारे, ६४७ स प्रकारस्य एकारे, ६२९:स सिवः सि इत्यादेश,९५९ स० सकारस्य शकारे पमारखोकलेशि इति भवति । ६३७ सूत्रस्योदाहरणं, यथा-आर्य । पाये सि।.९३७ सू० यस्य य्य इत्यादेशे,५४ सू० संयोगे परे ह्रस्वे, सलोपे,प्रस्य ! इति भवति । यत्र आइये । इति पाठस्तत्र ९५५ सू० प्रकारस्थ एकारो जातः । एषः। एतसिएशे उपरि साधिसमे वेद रूपम् । खलुखु, प्रकिया ४६९ सूत्रे ज्ञेया । कुमारः । कुमार+सि कुमाले, प्रक्रिया ९६४ सूत्र या । मलयकेतुः । मलधकेतु+सि । ९३१ सू० तकारस्य दकारे, ५०६ ० कारस्य ककारे, सेलोपे मलयका इति भवति ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy