________________
M.
in
चतुर्थ पादा
* संस्कृत-हिन्दी-टीकाद्वयोपेतम् ★ ण इति भवति । उपशाम्यति । उपपूर्वक: शमुधातुः उपशमे । उपशम् + तिव् । २३१ सू० पकारस्य स्थाने वकारे, २६० स० शकारस्य सकारे, ९५९ स० सकारस्य स्थाने शकारे,९१० सू० प्रकारस्यागमे,६२८ सू० तिवः स्थाने इचादेशे, ९४५ स० इचः स्थाने दि इत्यादेशे वशमादि इति भवति ।
९७१- स्वजनानाम् । स्वजन+पाम् । ३५० स० वकारस्य लोपे, ९५९ सू० सका रस्य शकारे, ९६३ स० जकारस्य स्थाने यकारे, २२८ स० नकारस्थ कारे, ९७१ सू० ग्रामः स्थाने विकस्पेन डाह (भा) इत्यादेशे,डिति परेऽन्त्यस्वरादेलोपे शयणाह इति भवति । सुखम् । सुख+सि । १५७ सू० खकारस्य हकारे, ५१४ सू० सेमंकारे, २३ सू० मकारानुस्वारे सुह इति भवति । मुखम् इत्यपि पाठो दृश्यते, तब मुख+सिमुहं इति भवति । पक्षे । प्रादेशाभावपक्षे । मरेन्द्राणाम् । नरेन्द्र-+पाम् । ९५९ सू० रेफस्य लकारे, ३५० सू० रेफलोपे, ८४ सू० संयोगे परे ह्रस्वे, ४९५ सू० प्रामः स्थाने
कारे, ५०१ मूक पूर्वाकारस्य दी, २७ सू० णकारस्यान्ते अनुस्वारागमे मलिन्दासं इति भवति । पत्र प्रस्तुनसुत्रस्य प्रवृत्त्यभायः । पत्ययाप्राकृतेऽपि । १११८ सूत्रेण भाषाव्यत्यये कृते प्राकृतभाषायामपि प्राम-प्रत्ययस्य डाह इत्यादेशो भवति । यथा---सेषाम् । तद्नाम् । प्रस्तुतसूत्रेण वैकल्पिक प्राम: डाह (प्रा) इत्यादेशे, डिति परेऽत्यस्वरादेलोपे ताह इति भवति । युष्माकम् । युष्मद् +पाम् । २४६ सू० यकारस्य सकारे, ३४५. सू० मस्य म्ह इत्यादेश, नवदेव तुम्हा इति सान् । अस्माकम् , . स्मद्+पाम् । ३४५ सू० स्मस्य म्ह इत्यादेशे, पूर्ववदेव अम्हाहें इति भवति । सरिताम् । सरित+पाम् । ११ सू० तकारलोपे, पूर्वत्रदेव सरिमाह इति भवति । इत्यत्र बाहुल्येन डिति परेऽन्त्यस्वरादेर्लोपाभावो बोध्यः । कर्मणाम् । कर्मन+प्राम् । ३५० सू० रेफस्य लोपे, ३६० सू० प्रकारस्य द्वित्त्वे, पूर्ववदेव की म्माहें इति साध्यम् ।
६७२-अहम् । अस्मद् +सि । ९७२ सू० अहम् इत्यस्य हमे इत्यादेशे हमे इति भवति । काक्राबतार-तीर्थ निवासी । शावतार-तीर्थनिवासिन्+सि । २६० सू० शकारस्य सकारे, ९५९ सू० सकारस्थ शकारे, ३५० सू. रेफलोपे, ३६० सू० ककारद्वित्त्वे, ९३१ सू० तकारस्य दकारे, ९५९ सू० रेफस्य लकारे, ९६२ सू० र्थस्य स्त इत्यादेशे, ८४ सू० संयोगे परे ह्रस्वे, २२८ सू० नकारस्य णकारे, ९५९ सू० सकारस्य शकारे, ११ सू० नकारलोपे, ५०८ सू० इकारदीर्घ, १११।३७१ सू० सेरिकारलोपे, ११ स सकारलोपे शक्कावदाल-तिस्त-णिवाशी इति भवति । षीवरः। धीवर+सि। ९५९ स० रेफस्य लकारे,९५८ सू० अकारस्य एकारे,सेर्लोपे घोचले इति भवति । वयम् । ९७२ सू० वयम् इत्यर्थ हगे इति प्रयुज्यते । सम्प्राप्ताः। सम्-प्राप्त+जस् । सकारस्य शकारे, २३ स० सम्-उपसर्गस्य भकारस्थ अनुस्वारे, ३५० सू० रेफस्य लोपे, ३४८ सू० पकारलोपे, ३६० सू० तकारस्य द्वित्वे, ८४ सू० संयोगे परे म्हस्वे, ४९३ सू० जसो लुकि, ५.०१ सू० पुकारस्य दीर्धे शंपता इति भवति ।
६७३---मागध्यामिति 1 मागधी-भाषा-प्रकरणे यदुक्त तत्सर्व ज्ञातमेवास्ति किन्तु मागधीभाषा-प्रकरणे यन्नोक्त तत्सर्व शौरसेनीभाषातल्यमेव ज्ञातव्यम् । अयं भाव:-- शौरसेनीभाषानियमा मागधीभाषायामप्युपादेयाः । १३१ सूत्रस्योदाहरणम् । यथा-प्रविशतु । प्रपूर्वकः विश्धातुः प्रवेशे । प्रविश्-+-तुव् (तु) 1 ३५० रेफलोपे,२६० सू शकारस्य सकारे, ९५९ सू० सकारस्य शकारे, ९१० सूत' अकारस्यागमे, ९३१ स० तकारस्य 'द' इत्यादेशे पविशद इति भवति । *आधुस्सः। मावुत+सि । ९५८ सू० प्रकारस्य एकारे, १।१।३७। सू० सेरिकारस्य लोपे, ११ सू० सकारलोपे आवृत्ते इति भवति । "मायत्तो:-गिनीपतिः, पल्या ज्येष्ठो भ्राता कनिष्ठी था। ।