________________
SoSMAPTOP
:११४
* प्राकृत व्याकरणम् *
चतुर्थपादः ६६७ ---यक्षः । यक्ष+सि । ९६३ सू० यकारस्य यकारे, ९६७ सू० क्षस्यक इत्यादेशे, ९५.८ स. कारस्य एकारे, १११३७। स० सेरिकारस्य लोपे, ११ सू० सकारलोपेय के इति भवति । राक्षसः । राक्षससि ९५९ सू० फस्य सकार, सकारस्य च शकारे, प्रस्तुतसूत्रेण क्षस्पक इत्यादेशे, ५४ सू० संयोगे परे ह्रस्वे, पूर्ववदेव लम्को इति भवति । अनाबावित्येव । अनादिभूतस्यैव क्षस्यक इत्यादेशो भवति,नान्यत्र । यथा-क्षयजलधराः। क्षयस्य-प्रलयकालस्य जलधारा:-मेघाः । क्षयजलघर+ अस् । क्षस्य मादिभूतत्वात् प्रस्तुतसूत्रस्थाप्रवृत्ती, २७४ सु० क्षस्य खकारे, ९६३ सू० जकारस्य यकारे, १८७ सू० धकारस्य हकारे, ९५९ सू० रेफस्य लकारे, ५०१ सू० अकारदीर्वे, ४९३ सू० जसो लोपे खयपलहला इति भवति ।
___९६८-जिह्वामूलीयापवादः । ९६७ सूत्रेण क्षस्य स्थाने जिह्वामूलीया को भवति, प्रस्तुतसूत्र सस्थापवादसूत्र ज्ञेयम् । प्रेक्षते । प्रपूर्वकः ईक्षधातुः प्रेक्षणे । प्रे+ते = पेस्कदि, प्रक्रिया ९६६ सूत्रे ज्ञेया। पाचक्षते । आइपूर्वक चक्षिधातुः व्यक्तायां वाचि । प्राचक्ष +ते । ९६८ सू० क्षस्थ स्थाने स्क इत्यादेशे, ६२८ सू० 'ते' इत्यस्य इचादेशे,९४५ सू० इचः स्थाने दि इत्यादेशे प्राचस्कदि इति भवति । पत्र ९६७ सूत्रेण क्षस्य स्थाने जिह्वामूलीयः क इत्यादेशो न जातः ।
६६९-शिष्ठति । ठा-स्था गतिनिवृत्ती । स्थाधातु + तिव । संस्कृतनियमेन तिष्ठ+तिब इति जाते, ९६९ सू० तिष्ठस्य स्थाने चिट्ठ इत्यादेशे, ६२५ सू० तिवः स्थाने इचादेशे,९४५ सू० इचः स्थाने दि इत्यादेशे विष्ठति इति भवति ।
९७०--महम् । ९७२ सू० अहम् इत्यस्य हगे इत्यादेशे हगे इति भवति 1 न । इत्यव्ययपदं सं
मेव मागच्या प्रयज्यते । हास्य। ईदश-हुस। १०५ स० कारस्य एकारे. १४२ स० कारस्य रि इत्यादेशे, ३४८ सू० दकारलोपे, ३६४ सू० रेफस्य द्वित्त्वाभावे, ५५९ सू० रेफस्य लकारे, २६० सू० शकारस्य सकारे, ९५९ सू० सकारस्य शकारे, ९७० सू० सः स्थाने विकल्पेन डाह (प्राह) इत्यादेशे,डिति परेऽन्त्यस्वरादेलोपे एलिशाह इति भवति । कर्मणः । कर्मन+स् । ३५० सू० रेफलो, ३६० सू० मकारद्वित्वे, ११ सू० नकारलोपे,प्रस्तुतसूत्रेण विकल्पेन इसः डाह (पाह) इत्यादेशे, पूर्ववदेव कामाह इति भवति । कारी। कारिन्+सि । ९५९ स० रेफस्थ लकारे, ११ सु० नकारलोपे, १०८ सू० इकारदीर्घ १।११३७। सू० सेरिकारलोपे, ११ सू० सकारलोपे काली इति भवति । भगवत्तशोरिणतस्य । भगदत्त-शोणित+ ङस् । २६० सू० कारस्य सकारे, ९५९ सू० सकारस्य शकारे,९३१ सू० तकारस्य दकारे,डसः विकल्पेन डाह इत्यादेशे,पूर्ववदेव भगवत्तशोरिणदाह इति भवति । कुम्भः । कुम्भ । सि । ९५८ स० अकारस्य एकारे, सेलोप कुम्मे इति भवति । पक्षे । वैकल्पिकत्वात् प्रस्तुतसूत्रस्य प्रवृत्यभावपक्षे। भीमसेनस्य । भीमसेन - इस ! सकारस्य शकारे, २२८ सू० भकारस्य प्रकारे, ४९९ सू० डसः स इत्यावशे भीमशेणस्स इति भवति । पश्चात् । अव्ययपदमिदम् । ४४५ सू० पश्चात् इत्यस्य पश्चायो इति निपात्यते । हिण्ड्यते । हिण्ड् भ्रमणे । हिण्ड्+क्य+ते । ६४९ सू० क्यस्य ईश्र इत्यादेशे, ६२८ सू० ते इत्यस्य इचादेशे, ९४५ सू० इचः स्थाने दि इत्यादेशे हिण्डोअवि इति भवति । हिडिम्बायाः । हिडिम्बा +छस् । ५१८ सू० उसः स्थाने एकारे हिडिम्शए इति भवति । घटोत्कच-शोकः । घटोत्कच-शोक+ सि । १९५ सू० टकारस्य' डकारे, ३४८ सू० तकारस्य लोपे, ३६० सू० प्रथम-ककारस्य द्वित्त्वे, ८४ -सू० संयोगे परे ह्रस्वे, १७७ सू० चकारलोपे, १८० सू० यकारश्रुतौ,२६० स० झकारस्य सकारे, ९५९ सू० सकारस्य शकारे, ९५८ सू० प्रकारस्य एकारे, सेर्लोपे घायशोके इति भवति । प्रयोगदर्शनात् १७७ सू० द्वितीय-ककारस्य लोपो न जासः । न । अव्ययपदमिदम् । २२९ सू० नकारस्य स्थाने णकारे