________________
........P
NIN-AAP-.
अतुर्थपादः
* संस्कृत-हिन्दी-टोकादयोपेतम् * पूर्वधदेव पवम्हजं इति भवति । पुण्याहम् । पुण्यं च तदहः-शुभदिवसमित्यर्थः । पुण्याह+सि-पु.
आह+सि । पूर्ववदेव पुशाहं इति भवति । पुण्यम् । पुण्य + सि = पुजं इति पूर्ववदेव साध्यम् । प्रमाविशालः । प्रज्ञया विशालः, प्रज्ञा विशाला यस्य वा,सः । प्रज्ञाविशाल+सि । ३५० सू० रेफस्य लोपे, शस्य च इत्यादेशे,२६. सू० शकारस्य सकारे,९५९ सू० सकारस्य शकारे, पूर्ववदेव पाविशाले इति भवति । सर्वशः । सर्वज्ञ+सि । सकारस्य शकारे, ३५० सू० रेफलोपे, ३६० सू० बकारद्विश्वे, शस्थ त्र इत्यादेशे दुईवदेर नाम इति भवति शा। अत्रज्ञा+सिप्रवा+सि । सेलोपे अवसा इति भवति । अञ्जलिः । अजलि+शि । प्रस्तुतसोग जस्य न इत्यादेशे,५०८ सू० इकारस्य दो सेलोपे अअसी इति भवति । धनञ्जयः । धनजय-+-सि । २२८ स नकारस्य णकारे. अजस्य बज इत्यादेशे. १७७ सू० कारलोपे, ९५८ स०अकारस्य एकारे, सेलोपे घाए इति भवतिः। पजारः । पञ्जर+ सिंजस्य व्ध इत्यादेशे, ९५९ सू० रेफस्य लकारे, पूर्ववदेव पञ्चले इति भवति ।
६५-पापकारः। ९६३ सश्रेण जकारस्य यकारी भवति, परन्तु प्रस्तुतसूत्र तस्यापवादसूत्रं ज्ञेयम् । मति । 'बज् गतौ । प्रज+तिन् । ३५० सू० रेफलोपे, ९६३ सू० जकारस्थ यकार प्राप्ती २६५ सू. जकारस्य न इत्यादेशे, ६२८ सू० तिव इचादेशे,९४५ सू० इचः दि इत्यादेशे वयदि इति भवति ।
९६६-गसछ । गम्ल (गम्) गौ । गम् +सिव् । ८८६ सू० मकारस्य छकारे, ९६६ सू० छकारस्य श्च इत्यादेशे,६६२ सू० सिवः सु इत्यादेशे, ६६४ स ० सोलुं कि गश्च इति भवति । उच्छलति । उत्पूर्वकः छल्धातुः उच्छलने । उत्छल्+ति । ११ सू० तकारलोपे, छकारस्य श्च इत्यादेशे, ९१० सू० प्रकाराममे, ६२८ सू० तिवः स्थाने इचादेशे, ९४५ सू० इचः स्थाने दि इत्यादेशे उश्चलवि इति भवति । पिश्चिलः । पिच्छिल+सि । प्रस्तुतसूत्रेण छकारस्य श्च इत्यादेशे, निमित्तापाये नैमिसकस्या
पाय:. इति न्यायेन वकारस्य प्रभावे. ९५८ सा प्रकारस्य एकारे, ११३७ ससेरिकार-लोपे, ११ सू, सकारलोपे पिश्चिले इति भवति । पुश्चति । प्रच्छ पृच्छायाम् । प्रच्छ+तिन् । ७६८ सू०प्र. मधातोः पुच्छ इत्यादेशे, प्रस्तुतसूत्रेण छकारस्य श्च इत्यादेशे, छकार-निमित्तापाये नैमित्तकस्य चकारस्याप्यभावे, तिच इचादेशे, पूर्ववदेव पुश्खदि इति भवति । लाक्षरिएकस्यापि । लक्षणेन-व्याकरणसूत्रेण मागत: लाक्षणिक । यदि लाक्षणिकः छकारो भवेत्तदापि तस्य श्च इत्यादेशो भवति । यथा-- पापम्नवत्सलः । बापन्नवत्सल+सि । २३१ सू० पकारस्य वकारे, २९२ सू सस्य छकारे, छकारस्य श्च इत्यादेशे,पूर्ववदेव आवन्नवश्चले इति भवति । अत्र छकारो लाक्षणिको बोध्य । तिर्यक तिर्यच सि । ४१४ स० तिर्यशब्दस्य तिरिभिछ इत्यादेशे,सेलोपे तिरिसिख इति भवति । प्रेक्षते । प्रपूर्वक ईक्षधातुःप्रेक्षरो । प्रेक्ष+ते। ३५० स० रेफलोपे, २७४ सू० क्षस्य छकारे, ३६० सू० छकारद्वित्त्वे, ३६१ सु० पूर्वकारस्य चकारे, ६२० स० ते इत्यस्य इचादेशे पेच्छा इति भवति । प्रयोगदर्शनात् ८४ सूत्रस्य प्रवृत्तिन जाता । अत्रापि लाक्षणिकः छकारः, फलतः प्रस्तुतसूत्रस्य प्रवृत्तौ तिरिश्चि पेश्ववि इति भवति । अत्र छकारापाये चकारस्थायभावो जातः । प्रेक्षते । प्रेक्ष+ते । इत्यत्र २७४ सूत्रस्याप्रवृत्ती ९६८ सू० क्षस्य स्क इत्यादेशे,६२८ सू० ते इत्यस्य इचादेशे,९४५ सू० इचः स्थाने दि इत्यादेशे पेस्कवि इति भवति । प्रनावाविति किम् ? न प्रादिः, अनादिः, प्रस्तुतसूत्रेण अनादौ वर्तमानस्यैव छकारस्थ श्चादेशो भवति नान्यथा । यथा-छागः । छाग+सि । १९१ सू० गकारस्य लकारे, पूर्ववदेव छाले इति भवति । छकारस्थादिभूतत्वादत्र प्रस्तुतसूत्रस्य प्रवृत्यभावः । अब बार बार मतकोऽस्ति, प्रतः मिभित्ताभावेन मैमिस्मायभायी जायते ।