SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ * प्राकृत व्याकरण * चतुर्थपादः ९६३-आमाति । शा अवबोधने । ज्ञा+तिन् । ६७८. स. ज्ञाधातो: जाण इत्यादेशे, ९६३ सू० जकारस्थ यकारे, ६२८ सू० तिव इचादेशे, ९४५ सू० इचः स्थाने दि इत्यादेशे पाणवि इति भवति । सानपवः । जनपद-+-सि । प्रस्तुत-सूत्रेण जकारस्य यकारे.२२८ सू० नकारस्य णकारे,२३१ सू० पकारस्य वकारे, ९५८ सू० अकारस्य एकारे, १।११३७। सू० सेरिकारलाप, ११ सू० सकारलोपे यणयदे इति भवति । अर्जुनः । अर्जुन+सि । ३५० सू० रेफलोपे, जकारस्य यकारे, ३६० सू० यकारद्वित्वे, नकारस्थ णकारे,पूर्ववदेव मयुरणे इति भवति । दुर्जनः । दुर्जनः+सि । पूर्वत्रदेव दुय्यरणे इति भवति । गर्जति । गज् गर्जने । गज्+ति= गय्य तिन् । ९१० सू० प्रकारागमे, ६२८ सू० शिवः स्थाने इचादेश,९४५ सू० श्चः दि इत्यादेशे गम्यवि इति भवति । गुणजितः । गुण: यजितः । गुणवजित ---सि । पूर्व प्रदेव गुणर्वाश्यत+सि इति जाते, ९३१ सू० तकारस्थ दकारे, ५५८ सू० प्रकारस्य एकारे, सेलोपे गुणव्यि इति भवति । मह्यम् । मद्य+सि । प्रस्तुतसूत्रेण द्यस्व यकारे, यकार द्वित्त्वे, ५१४ सू० सेर्मकारे, २३ सूः मकारानुस्वारे मयं इति भगति । अध । अव्ययपदमिदम् । प्रस्तुतसूत्रेण यस्य स्थाने यकारे, यकारविरत्वे अय्य इति भवति । किल । अव्ययपदमिदम् । संस्कृततुल्यमेव मागध्यां प्रयुज्यते । विद्यापर विद्यां धरतीति । विद्याधर+सि । धस्य यकारे, यकारद्वित्त्वे, १८७ सू० धकारस्य हकारे, ९५९ सु० रेफस्य सकारे, ९५८ सू० अकारस्य एकारे, सेलोपे बिरयाहले इति भवति । आगतः । प्रागत+ सि । ९३१ सू० तकारस्य दकारे,पूर्ववदेव आगवे इति भवति । याति। या गति-प्रापण योः । या+तिव । २४५ सू० यकारस्य जकारप्राप्ती, प्रस्तुतसूत्रेण अकारस्य यकारे, तिच इचादेशे, ९४४ सू० इनः दि इस्यादेशे यादि इति भवति । यथास्वरूपम् । स्वरूपमनतिक्रम्येति । यथास्वरूप +सि । यकारस्य अकारप्राप्तो प्रस्तूतसत्रेण यकारस्य यकारे, १११८ सल भाषा-व्यत्यये,९३८ साथकारस्य धकारे, ३५० स० वकारलोपे,९५९ सू० सकारस्य शकारे, रेफस्य त्र लकारे, २३५ सू० पकारस्य वकारे, पूर्वदेव यधाशसूर्य इति भवति । यानपात्रम् । यानस्य पात्रमिति । यानपात्र+सि । यकारस्य जकार-प्राप्तो प्रस्तुतसूत्रेणा यकारस्य यकारे,२२८ सू० नकारस्थ णकारे,२३१ सू० पकारस्य वकारे, ३५० सू० रेफलोपे,३६० सतकारहित्त्वे,६४ ससंयोगे परे ह्रस्वे, पूर्ववदेव याणवतं इति भवति । यदि अव्ययपदमिदम् । मेव मागध्या प्रयूज्यते। यतिः, इतिच्छायायान्त २४५ सयकारस्य जकार-प्राप्नो प्रस्तुतसूत्रेण यंकारस्य स्थाने यकारे एव जाते, ९३१ सू० तकारस्य दकारे, सेलोपे यदि इति भवति । यस्य पस्वविधानम् ! २४५ सूत्रेण यकारस्य जकारो भवति परन्तु तस्य बाश्रनार्थ प्रस्तुतसूत्रेण यकारस्य स्थाने यकारादेश एव निदिष्टः। ९६४-पभिमन्युकुमारः । अभिमन्युकुमार+मि | १२० स० भका रस्य हकारे, ९६४ सू० न्यस्व त्र इत्यादेश, ९५९ सू० रेफस्य लकारे, ९५८ सू० प्रकारस्य एकारे, १।११६७। सू० सेरिकारलोपे, ११ सू० सकारलोपे अहिमकुमाले इति भवति । अन्यदिशाम् । अन्यदिशा+प्रम् । प्रस्तुतसूत्रेण न्यस्य न इत्यादेशे, २६० सू० सकारस्य सकारे, ९५९ सू० सकारस्य शकारे, ५२५ सू० आकारस्य अकारे, ४९४ सू० प्रमोऽकारस्य लोपे, २३ सू० मकारानुस्वारे प्रमविशं इति भवति । सामान्यगुणः । सामान्यगुण+सिं । सकारस्य शकारे, न्यस्य न इत्यादेश, ८४ सू० संयोगे परे ह्रस्वे, अकारस्य एकारे, सेलोपे शामञ्चगुरणे इति भवति । कन्यकावरणम् । कन्यकावरण-सि । न्यस्य न्त्र इत्यादेशे, रेफस्य लकारे, ११४ सू० सेभकारे, २३ सू० मकारानुस्वारे कञकामलणं इति भवति । पुण्यवान् । पुण्यमत् + सिा प्रस्तुतसूत्रेण ण्यस्य न इत्यादेशे, ४३० स० मतुपः स्थाने वन्नु इत्यादेशे, अकारस्थ एकारे,सेलोपे युअवन्ते इति भवति । ब्रह्मण्यम् । अब्रह्मण्य+सि । ३५० सू० रेफलोपे,३४५ सू' ह्मस्य म्ह इत्यादेशे,
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy