SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ चतुथपादः * संस्कृत-हिन्दी-टीकाद्वयोपेतम् * इति भवति । विस्मये । विस्मय --छि । ३४९ सू० मकार-लोप-प्राप्तौ प्रथवा ३४८ सू० सकारलोपप्राप्तो प्रस्ततसत्रेण संयक्तसकारस्य सकारे. ५०० स० : स्थाने हित-एकारे, डिति परेऽन्त्यस्वरादेलोपे विस्मये इति भवति । शुष्कबार । शुष्क च तदारु । शुषकदार+सि । २६० सू० शकारस्य सकारे, ९५९ स० सकारस्य शकारे, ३४८ सू० षकारस्य ककारस्थ चलोपप्राप्ती, प्रस्तुतसूत्रेण संयुक्तषकारस्य सकारे, ९५९ सू० रेफस्य लकारे, ५१४ सू० सेर्मकारे, २३ सू० मकारानुस्वारे सुस्कदालु इति भवति । कस्टम कष्ट+सि । ३०५ स०ष्टस्य ठकार-प्राप्तो प्रस्तूतसरेण संयुक्तषकारस्य सकारे. पूर्ववदेवकस् इति भवति । विष्णुम् । विष्णु+प्रम् । ३४० सू० षकारलोपप्राप्तो प्रस्तुतसूत्रेण संयुक्त-पकारस्य सकारे, १११८ सू० भाषाव्यत्यये, ९७७ सू० णकारस्य नकारे, ६१३ सू० प्रदन्तवदंतिदेशात, ४९४ .सू असोऽकारस्य लोपे, पूर्ववदेव विस्नु इति भवति । शपकवलः । शष्पस्य कवलः । शष्पकवल+सि । . .. २६० सू० शकारस्य सकारे, ९५९ सू० सकारस्य शंकारे, ३२४ सू० पस्य फकारप्राप्ती प्रस्तुतस्त्रेण संयुक्तषकारस्य सकारे, ९५८ सू० प्रकारस्य एकारे, सेलोपे शस्पकवले इति भवति । आमा । ऊष्मन् सि । ८४ सू० संयोगे परे ह्रस्वे, ३४६ सू० षकारलोपप्राप्तो प्रस्तुतसूत्रेण संयुक्तपकारस्य सकारे, ५४५ सू० राजवत्त्वात्, ११ स. नकारलोपे, ५३८ सू० प्रकारस्य प्राकारे, सेपि उस्मा इति भवति । निइफलम् । निर्गतं फलं यस्मात्, तत् । निष्फल+मि । ३४८ सू० षकारलोषप्राप्तो प्रस्तुतसूत्रेण संयुक्तपकारस्य सकारे, पूर्ववदेव निएफलं इति भवति । धनुष्-खण्डम् । धनुषः खण्डम् । धनुष्खण्ड+सि । ३४८ स० षकार-लोप-प्राप्तो प्रस्तुतसूत्रेण संयुक्तषकारस्य सकारे, पूर्ववदेव पनुस्वार्ड इति भवति । मग्रीष्म इति किम् ? ग्रीष्म-शब्दे प्रस्तुतसूत्रस्य प्रवृत्तिन भवति । यथा--प्रीष्म-वासरः । ग्रीष्मस्य वासर: ग्रीष्मवासर-+सि । ३५० सू० रेफलोपे, प्रस्तुतसूत्रे "अप्रीष्मे" इति पाउन प्रस्तुतसूत्राप्रवृत्ती ३४५ सू.. हमस्य म्ह इत्यादेश, ८४ सू० संयोगे परे ह्रस्वे,९५९ सू० सकारस्य शकारे, रेफस्य च लकारे, पूर्ववदेव-निम्ह-वाशले इति भवति । ६५-पट्टः । पट्ट+सि । ९६१ सू० दृस्य स्ट इत्यादेशे, ९५८ सू० अकारस्य एकारे, १११५३:७१ सू० सेरिकारस्य लोपे, ११ स० सकारलोपे पस्टे इति भवति । भट्टारिका। भट्टारिका सि । दृस्य स्ट इत्यादेशे,९५९ स ० रेफस्य लकारे,सेलोपे भस्टालिका इति भवति । भट्टिनो । भट्टिनी सि-भस्टिनी+ सि । २२५ सू० नकारस्य णकारे, सेलोपे भस्टिगी इति भवति : सुष्ठु । अध्ययपदमिदम् । ९.५९ स० सकारस्य शकारे, प्रस्तुतसूत्रेण ष्ठस्य स्ट इत्यादेशे शुस्टु इति भवति । कृतम् । कृत+सि । १२६ १० ऋकारस्य प्रकारे, ९३१ स० तकारस्य दकारे, ५१४ सू० सेर्मकारे, २३ सू० मकारानुस्वारे कवं इति भवति । कोष्ठागारम् । कोष्ठागार-+सि । प्रस्तुतसूत्रेण ष्ठस्य स्थाने स्ट इत्यादेशे, ९५९ सू० रेफस्य लकारे, पूर्व वदेव कोस्टागालं इति भवति । ९६२-उपस्थितः । उपस्थित+सि । २३१ सू० पकारस्य वकारे, ५६२ सू० स्थस्थ स्थाने स्त इत्यादेशे, ९३१ सू० तकारस्य दकारे, ९५८ सू० प्रकारस्य एकारे, १५११३७। सू० सेरिकारलोपे ११ सू० सकारलोपे उपस्तिवे इति भवति । सुस्थितः । सुस्थित+सि । ९५९ सू० सकारस्य शकारे, पूर्ववदेव शुस्तिके इति भवति । अर्थपतिः । अर्थपति+सि । प्रस्तुतसूत्रेण यस्य स्त इत्यादेश, २३१ सू० प्रकारस्य वकारे, ९३१ सू० तकारस्य दकारे, ५०८ सू० इकारदी, सेलोपे अस्सबदी इति भवति । सार्थवाहः । सार्थवाह+सि । ५५९ सू० सकारस्थ शकारे,९६२ सू० यस्य स्थाने स्त इत्यादेशे, ८४ सू० माकारस्य प्रकारे, ९५८ सू० अकारस्य एकारे, सेर्लोपे शस्तवाहे इति भवति ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy