SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ . .... .. .. . .. . .. . .. . . . . . ... * प्राकृत व्याकरणम् * चतुर्यपादः भावार्थ:--पापविमुक्त्यर्थ कश्चित्साधकः भगवन्तं महावीरं प्रार्थयते । रभसस्य-श्रद्धा वेगस्य; वशेन मम्रा:-विनताः, सुरा:- देवा:, रभसवश-नम्रसुराः, तेषां शिरोभ्यः विगलितानि-पतितानि मन्दासणि-मन्दारपुष्पाणि रभसन्नश-नम्र-सूर-विगलित-मन्दाराणि,तैः राजित-शोभितम्, अंत्रियुगम-चरणयुगल यस्य सः, वीरजिनः, वीरश्नासौ जिनः वीरजिना, महामोर-स्वामी,मम-मदीयं सकलम्-समस्तमवचजम्बाल-पापरूप-कर्दमं प्रक्षालयतु-शोधयतु, दूरीकरोत्वित्यर्थः । : रभस...मन्दार-राजिताघ्रियुगः। रभस-वश-नम्र-सुर-शिरोविगलित-मन्दार-राजितांघ्रियुग+ सिगरमस वश इत्यत्र ९५९ सू० रेफस्थ लकारे, सकारस्य च शकारे, १८७ भकारस्य हकारे [लहशar, मम्र नमनशीलः नमः, प्रश्न शीला विहितस्य र-प्रत्ययस्य ४१६ सू० इर इत्यादेशे, प्रस्तुतसूत्रेण रेफस्य लकारे मिमिल),सुर इत्यत्र प्रस्तुतसूत्रेण सकारस्थ शकारे, रेफस्य च लकारे (शुल), शिरस् इत्यत्र २६० सू शकारस्य सकारे, प्रस्तुतसूत्रेण सकारस्य शहारे, रेफस्य च नकारे, ११ सू० सकारलोपे (शिल), विलित इत्यत्र १७७ सू० गकारलोपे,९३१ सू० तकारस्य दकारे (विलिय), मन्दार इत्य प्रस्तुतसूत्रेयह रेफस्य लकारे (मन्वाल),राजिताप्रियुग इत्यत्र रेफस्य लकारे,९६३ २० जकारस्य यकारे, ९३१ सूतकारस्य दकारे, ८४ सू० संयोगे परे ह्रस्वे,३५० स० रेफस्य लोपे, १६७ सू० धकारस्या हकारे, (सायिदहि), थुम-+-सि इत्यत्र ९५८ सू अकारस्थ एकारे,११११३७ सु० सेरिकारलोपे,११ सू० सकारलोपे युगे इति भवतिः। बोधिनः । वीरजिन+सि । प्रस्तुतसूत्रेण रेफस्य लकारे, ९६३ सू० जकारस्य यकारे,२२५ सू नका रस्म णकारे, वैयदेव वीरपिणे इति भवति। प्रक्षालयतु । प्रपूर्वकः क्षाघातुः प्रक्षालने-शौचकर्मणि । प्रक्षल+णिग+तिम् । ६५० सू० रेफलोपे, २७४ सू० क्षस्य खकारे, ३६० सूखका रद्वित्त्वे, ३६१ सू० पूर्व खकारस्य ककारे,६३८ सू० णिगः स्थाने अकारे, ६४२ सू० धातोरादेरकारस्थ ग्राकारे, ६६२ सू० तिवः दु इत्यादेशे पक्खालदु इति भवति । मम । अस्मद इस्मम प्रक्रिया ६०२ सत्र शेय! | सकलम् । सकल+प्रम् । प्रस्तुतसूत्रेण सकारस्य शकारे, १७७ सू० ककारलोपे,१५७ सू० यकारधुसी, ४९४ स० अमोऽकारलोपे शयलम् इति भवति । अवधजम्बालम् । प्रवाजम्बाल श्रम । ९६३ स० स्यायकारे, ३६० कारद्वित्त्वे, १६३ स० जकारस्य यकारे, ४९४ सप्रमोडकारस्य लोपे:२३ स. मकारानस्वारे प्रत्यय-यम्बालं इति सिद्धम। शयलम-अवय्ययम्बाल, इत्यत्र अज्झीने परेण संयोज्ये शयलमवय्ययम्बाल इति भवति । ९६०-ऊर्ध्व-लोपादीति । ३४८ सूत्रेण ऊर्ध्वस्थितयोः सकार-पकारयोः लोपो जायते, ४३ सूवेण च लुप्त-सकारादीनां शब्दानामावेः स्वरस्य दीपों भवति किन्तु प्रस्तुतसूत्रेण एतत्सर्व बाधितमत एक अपवादसूत्रमिदापति वोध्यम् । प्रस्खलति । प्रपुर्वक: स्खल्-धातुः प्रस्खलने । प्रस्खल+तिव् । ३५० सुरु रेफस्य लोपे, ३४८ सू सकारस्य लोपप्राप्तिरासीत् किन्तु ९६० सू० संयुक्तमकारस्य सकारे, ९१० सूअकारागी, ६२८ सू तिवः इचादेशे, ९४५ स० इचः स्थाने दि इत्यादेशे पस्वलदि इति भवनि । हस्ती । हस्तिन्+सि । ३१६ ० स्तस्य वकारप्राप्तिरासीत् किन्तु प्रस्तुतसूत्रेण संयुक्तमकारस्य सकारे, ११ सूनकालोपे, ५.०८ सु० इकारदीधे, ११११३७ सू० सेरिकारस्य लोपे, ११ सू० सकारलोपे हस्ती इति भवति । बृहस्पतिः । बृहस्पति-+सि । १३८ सू० कारस्य उकारे, ३२४ सु० स्पस्य फकारप्राप्तिरासीरिकन्तु प्रस्तुतसूत्रेण संयुक्तसकारस्म गकारे, ९३१ सू० तकारस्य दकारे, ५०८ . इकारदीर्षे, पूर्ववदेव बुहस्थवी इति भवति । मस्करी। मस्करिन+सि । ३४८ सू० सकारलोयप्राप्तिरासीकिन्तु प्रस्तुतसूत्रेण संयुक्तसकारस्य सकारे, ९५९ सू० रेफस्य सकारे, ११ सू० नकारलोपे, पूर्ववदेव मस्कली
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy