SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ muwwwwvvvids... चतुर्थपादः * संस्कृत-हिन्दी-टोकाइयोपेतम् ★ १०९ धराणामिदं पौराणं सूत्रमित्यस्य विशेषणमिदम् । अर्धमागधानामित्यर्धमागधाः, तेषामियम् अर्धमागधी, अर्द्धमागधी चासौ भाषा अर्द्धमागधी-भाषा, तस्यां नियतम्-निबद्धम् अर्धमागधीभाषानियतं भवति, सूअम्-जैनशास्त्रम् । “पौराणमर्धमागध-भाषामियतं भवति सूत्रम्" इत्यार्षवाक्यमाश्रित्यैव वृद्धाचार्वैः जेनागमानामधमागधीभाषानियतत्वमाम्नायि-स्वीकृतम्, तदपि प्रायोऽस्यैव ९५८ सूत्रस्यैव विधानमपेक्ष्य न तु वक्ष्यमाणलक्षणस्य-वक्ष्यमाणसूत्रसमुदायस्य विधानमाधित्येति भावः । मागधीभाषायां ९५८ सूश्रादारभ्य १७३ सूत्रपर्यन्त सर्वाणि षोडशसूत्राणि सन्ति, एषु मध्ये जनागमेषु ९५८ सूत्रस्यैव प्रायः उपयोगो दृश्यते, न तु सर्वेषां सूत्राणाम् । प्रतएव जैनागमभाषा अर्धमागधीभाषा भण्यते । यदि जैनागमेषु सर्वेषां मागधीसूत्राणामुपयोगोऽभविष्यत्तदैव जैनाममानां भाषा मागधीभाषा इति वक्तुमुचितमभविष्यद् । पौराणम् । पौराण +सि । १५९ सू० श्रीकारस्य प्रोकारे, पूर्ववदेवं पोरासं इति भवति । wध-मागध-भाषानियतम् 1 अर्ध-मागध-भाषा-नियत+सि । ३५० सू० रेफलोपे, ३६० सू० धकार-द्वित्वे, ३६१ सू० पूर्वधकारस्य दकारे, १८७ सू० धकारस्य हकारे, २६० सू० षकारस्य सकारे, १७७ सू० तकारलोपे, १८० सूर यकारश्रुती, पूर्व प्रदेश अवमागहमानियन मिति । भवति --हवइ, प्रक्रिया ७३१ सूत्र ज्ञेया। सूत्रम् । सूत्र+सि । इत्यत्र ८४ सू० संयोगे परे ह्रस्वे, ३५० सू० रेफलोघे, ३६० सू० तकारद्वित्वे, पूर्ववदेव सुत्त इति भवति । कतरः। कतर+सि । १७७ सू० तकारलोपे, १५० सू० यकारश्रुती,९५८ सू० प्रकारस्य एकारे,सेलोपे कयरे इति भवति । आगच्छति । प्राइपूर्वक गम्ल (गम्)धातुः प्रागतौ । पागम् + तिव-आगच्छइ । प्रक्रिया ८३४ सूने शेया। कमरे इत्यत्र प्रागमीय-प्रयोगस्वाद १५९ सूत्रेण रेफस्य लकारो नाभूद् । सः । तद्+सि । ५७५ तकारस्य एकारे, ११ सू० दकारलोप,प्रस्लतसमकारस्य एकार, पूर्ववदेवसात भवातासावशातावश+सि। १४२ स. ऋकारस्थ रि इत्यादेशे, ३४८ सू० दकारलोपे; २६० स० कारस्य सकारे, पूर्ववदेव तारिसे इति भवति । खसहः । दुःखं महते इति । दुःखसह+सि । ३४८ सू० जिह्वामूलीयस्य लोपे, ३६० सू० खकारद्वित्त्वे, ३६१ सू० पूर्ववकारस्य प्रकारे पूर्ववदेव दुक्खसहे इति भवति । जिलेखियः । जितानि इन्द्रियाणि येन, सः । जितेन्द्रिय+सि । १७७ सू० तकारस्य यकारस्य च लोपे, ८४ सू० एकारस्य इकारे, ३५० स.रेफलो. पूर्ववदेन जिल्लिए इति भवति । नागमोयप्रयोगत्वात से. तारिसे बालसह एतेष प्रयोगे ९५९ सूत्रेण सकारस्य शकारो न जातः । केवलमत्र ९५८ सूत्रस्थव प्रवृत्ति श्यते । अर्धमागधी-भाषाया एक-सविधानाथयरगेनैव जैनागमानां भाषा प्रर्द्धमागधीभाषा भग्यत इति भावः । ५६.नरः । नर+सि । ९५९ सू० रेफस्य लकारे, ९५८ सू० प्रकारस्य एकारे, १।११३७। सू० सेरिकारस्य लोपे, ११ सू० सकारस्य लोपे नले इति भवति । कर कर+सि 1 पूर्ववदेव-कले इति भवति । हंसः । हंस+सि । प्रस्तुतसूत्रेण सकारस्य शकार, पूर्ववदेव हने इति भवति । श्रुतम् । धुत+सि । ३५० सू० रेफलोपे, २६० सू शकारस्य सकारे, प्रस्तुतसूत्रेण सकारस्य शकारे, १३१ सूश्रेण तकारस्य दकारे, ५१४ सू० सेर्मकारे, २३ सू० मकारानुस्वारे शुदं इति भवति । शोभनम् । शोभन+सि । शकारस्य सकारे, सकारस्य शकारे, २२८ सू० नकारस्य णकारे, पूर्ववदेव शोभरसं इति भवति । सारसः । सारस+शि । प्रस्तुतसूत्रेण उभयत्रापि सकारस्य शकारे, रेफस्य लकारे, ९५८ सू० अकारस्य एकारे, सेर्लोपे शालशे इति भवति । पुरुषः । पुरुष+सि-पुलिशे प्रक्रिया ९५८ सूत्रेलया । रभस-वश-नम्र-सुरशिरो-विगलित-मन्बार-राजिताघ्रियुगः।। वीर-जिनः प्रक्षालयतु मम सकलमद्य-अम्बालम् ॥ १॥
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy