________________
१०८
★ प्राकृत व्याकरणम् ★
चतुर्थपादः
[ ४.२७८ ] ता याव पविशामि । मोऽन्त्यापो वेदेतो: [ ४.२७६ ] । युतं पिमं । शलिश रिशमं । एवार्थे य्येव । [४.२८०]। मम य्येव । हज्जे चेट्याह्वाने [४.२८१] । जे चदुलिके ! । होमाहे विस्मय-निवें । [ ४.२८२ ] विस्मये । यथा उदात्तराघवे । राक्षसः । होमाराहे जीवन्तater मे जाणी । निर्वेदे । यथा-विक्रान्तभीमे । राक्षसः । होमारगृहे पयलिस्सन्ता हगे एदेशा निग विधिज्ञो दुकशिदेश से कम्पयें। [३] । गं अवशलोपशमणीया लायागो । म्हे हर्षे [४.२८४ ] | अम्महे एमए शुम्मिलाए शुपलिगढिदे भवं । होही विदूषकस्य [४. २८५] । हीही सम्पन्ना मे मोलवा पिय वयस्सस्स । शेषं प्राकृतवत् [ ४.२८६ ] | मागध्यामपि दीर्घ ह्रस्वो मिथो वृत्तौ [ १.४]" इत्यारभ्य तो दोज्नादी शौरसेन्यामयुक्तस्य [ ४. २६०]" इत्यस्मात्मा यानि सुत्राणि तेषु यात्युदाहरणानि सन्ति तेषु मध्ये असून तदवस्थान्येव मागध्याममूनि पुनरेवंविधानि भवन्तीति विभागः स्वयमभ्यूह्य दर्शनीयः ।
* समाप्तं मागधी भाषा-प्रकरणम् * ★ अथ मागधी-भाषा-विवेचन★ विश्ववन्द्यं महावीर, विश्व कल्याण-कारकम् । गुरु च ज्ञानदं नत्वा, मागधीगीः प्रतन्यते ॥
शौरसेनी भाषा व्याख्यानानन्तरं मागधी भाषाया: विधिविधानं प्रदर्शयत्याचार्यः ।
६५६ - एषः । एतद् + सि । इत्यत्र ५७५ सु० तकारस्य सकारे, ९५२ सू० मागध्यां सकारस्य शकारे, ११ सू० दकारलोपे, ९५८ सु० प्रकारस्थ एकारे, १|१|३७| सू० सेरिकारस्य लोपे ११ सू० स कारलोपेझे इति भवति । मेषः । मेष+सि । २६० सू० षकारस्य सकारे, मागच्या सकारस्य शकारे, अकारस्य एका रे, पूर्ववदेत्र मेशे इति साध्यम् । एषः एशे, इति पूर्ववदेव साध्यम् । पुरुषः । पुरुष + सि । १११ सू० रेफ्स्योकारस्य इकारे, ९५९ सू० रेफस्य सकारे, २६० सू० षकारस्य सकारे, पूर्ववदेव पुलिशे इति भवति । करोमि । डुकु करणे । कृ + मिन् । २०५ ० ऋकारस्य श्रर इत्यादेशे, ६४७ सू० द्विaterer एकारे, ६३० सू० मित्र: मि इत्यादेशे करेमि इति भवति । भवन्त ! | भदन्त + सि । १७७ सू० कारलोपे, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्य प्रस्तुतसूत्रेण मकारस्य एकारे, सेर्लोपे भन्से ! इति भवति । अत इति किम् ? प्रस्तुत सूत्रेण प्रकारस्यैव एकारों भवति नान्यत्र । यथा-निधिः । निधि - सिः । २२९.० नकारस्य प्रकारे, १८७ सू० धकारस्य हकारे, ५०८ सू० इकारस्य दीर्घे, सेलॉपे मिही इति भवति । करिः । करि + ९५१ सू० रेफस्य तकारे, पूर्ववदेव सेलोंपे कली इति सिद्धम् । गिरिः । गिरि + सि । पूर्ववदेव गिल इति भवति । कुसीति किम् ? | पुल्लिङ्गे एक प्रकारस्य एकारी भवति नान्यत्र । यथा जलम् । जल+सि । ५१४ सू० सेर्मारे २३ सू० मकारानुस्वारे जलं इति Hafa | क्लीवाद प्रस्तुतसूत्रस्थ प्रवृत्त्यभावः । रामद्धमागह-मासेति । पुराणानां तीर्थंकरगण* वारजुवेकर, संततमविरुद्धं । पोरामागढ़ भासा निवयं
वह गुरु २४|११
- वृहत्कल्पे लघुभाष्यकार: