________________
चतुर्थपादः
१०७
* संस्कृत-हिन्दी-टोकादयोपेतम् * ९६७-क्षस्य कः । ८ । ४ । २६६ । मागध्यामनादौ वर्तमानस्य क्षस्य को जिह्वा. मूलीयो भवति । य के । लकशे । अनादावित्येव । खय-यल-हला । क्षयजलधरा इत्यर्थः।
९६८-एक प्रेक्षाचक्षोः । ८।४ । २६७ । मागध्या प्रेक्षेराचक्षेश्च क्षस्य सकाराकान्तः को भवति । जिह्वामूलीयापवादः । पेस्कदि । पाचस्कदि ।
-तिष्ठस्य विष्ठः । ८ । ४ । २६८ । मागध्यां स्थाधातोर्यस्तिष्ठ इत्यादेशस्तस्य चिष्ठ इत्यादेशों भवति । विष्ठदि ।
९७०-प्रवर्णाद्वा इसी डाहः ।। ४ । २९ । मागध्यमवर्णात्परस्य इसो डित प्राह इत्यादेशो वा भवति । हगे न एलिशाह कम्माह काली। भगदत्त-शोणिदाह कुम्भे। पक्षे । भीमशेणस्स पश्चादो हिण्डीअदि । हिडिम्बाए घडुक्कय-शोके रण उवशमदि ।
९७१-प्रामो डाह वा।८। ४ । ३०० । मागच्यामवर्णात्परस्य प्रामोऽनुनासिकान्तो डित् पाहादेशो वा भवति । शयणाह सुहं । पक्षे । नलिन्दारणं । व्यत्ययात्प्राकृतेऽपि । ताहें । तुम्हाहै। अम्हाहँ । सरिाहे । कम्हाहूँ।
६७२-अह-अयमोहंगे। ८ । ४ । ३०१। मागध्यामह-वयमो: स्थाने हगे इत्यादेशो भवति । हगे शक्कावदाल-तिस्त-णियाशी धोवले । हो शंपत्ता ।।
९७३-शेवं शौरसेनी-वत् । ८ । ४ ! ३०२। मामध्यां यदुक्तं ततोऽन्यछौरसेनी-वद् द्रष्टव्यम् । तत्र "तो दोनादौ शौरसेन्यामयुक्तस्य[४.२६०]" पविशदु प्रावुत्ते शामि-पशादाय । अधः क्वचित् [४.२६१] । अले ! कि एशे महन्दे कलयले ? । यादेस्तावति [४.२६२] । मालेघ वा घलेध वा । अयं दाव शे पागमे । आ मामन्ये सौ बेनो नः [४.२६३] । भो कञ्चुइा ! । मो वा [४.२६४] । भो रायं ! । भवद्भगवतोः [४.२६५] । एदु भवं । शमणे भयवं महावीले। भय कदन्ते ये अप्पणो पकं उज्मिय पलस्स परकं पमाणी-कलेशि । न वा यो य्यः [४.२६६] । अय्य ! एशे तु कुमाले मलयकेदु । थो धः [४.२६७ पले कुम्भिला ! कधेहि । इह-हचोर्हस्य [४.२६८] । पोशलय प्रथ्या पोशलध । भुवो भः [४.२६६] भोदि । पूर्वस्य पुरवः [४.२७०] अपुरवे । क्त्व इय-दूणो [४.२७१] किं खु शोभरणे बम्हणे शित्ति कलिय ला पलिग्गहे दिपणे । कृ-गमो उडुनः [४,२७२] । कडुन । गङ्गम । दिरिचेवीः । [४.२७३] । अमचच-ल: कशं पिक्खिदुइदो य्येव प्रागश्चदि । अतो देश्च[४.२७४] प्रले! कि एशे महन्दे कलयले शुणीमदे ?। भविष्यति स्सिः [४.२७५] । ता कहिं नु गदे लुहिल प्पिए भविस्सिदि । अतो इसे दो-डादू । [४.२७६] । अहं पि भागुलायणादो मुद्दपावेमि ! इदानोमो दाणि । [४.२७७] । शुणध दारिण हमे शक्कावयाल-तिस्त-णिवाशो धोवले । तस्माता: