SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ २०६ चतुर्थपादः तारिसे दुक्खस हे जिइन्दिए । इत्यादि । १५६ - र सोल- शौ । ८ । ४ । २८८ । मागध्यां रेफस्य दन्त्यसकारस्य च स्थाने यथासंख्यं लकारस्तालव्य-शकारश्च भवति । र । नले । कले। स । हंगे । शुदं । शोभणं । उभयोः । शालशे । पुलिशे । प्राकृत-व्याकरणम् ★ लह-श- नमिल शुल-शिल- विश्रलिय- मन्दाल - लायिहि-युगे । वील- यिणे पखाल सम शयल मवय्य-यम्बालं ॥ १ ॥ ६६०--स-षोः संयोगे सोऽग्रीष्मे । ८ । ४ । २८६ । मागध्यां सकार-षकारयोः संयोगे वर्तमानयोः सो भवति, प्रीष्मशब्दे तू न भवति । ऊर्ध्वलोपाद्यपवादः । स । पस्खलदि हस्ती । बुहपदी । मस्कली | विस्मये । ष शुल्क दालु । कस्टं । विस्तु । शस्प-कवले । उस्मा । निस्फलं । धनुखण्डं | अग्रीष्म इति किम् ? गिम्हवाशले । ६६१---ष्ठयोः स्टः । ८ । ४ । २६० । द्विरुक्तस्य टकारस्य, षकाराकान्तस्य च ठकारस्य मागध्यां सकाराक्रान्तः टकारो भवति । ट्ट | पस् । भस्टालिका । भस्टिली । ष्ठ । शुस्टु कदः । कोस्टामालं । ६६२ -- स्थ-र्थयोः स्तः । ८ । ४ । २६१ । स्थ, थं इत्येतयोः स्थाने मागच्यां सकाराक्रान्तः तो भवति । स्य । उवस्तिदे | शुस्तिदे । थे | ग्रस्त वदी । शस्त वाहे । ६६३ - जान्यां यः । ६ । ४ । २६२ । मागध्यां ज-य-यां स्थाने यो भवति । ज | यादि । यरवदे । प्रयु । दुय्यणे । गय्यदि । गुणवय्यिदे । च । मय्यं । श्रय्य किल वि स्याहले भागदे । य । यादि । यघा - शलुवं । यारण-वत्तं । यदि । यस्य यत्त्वविधानम् "प्रादेर्यो जः [ १.२४५]" इति बाधनार्थम् । I ६६४---भ्यण्य ज्ञर्जा ञः । ८ । ४ । २६३ । मागध्यां न्य, ण्य, श ज इत्येतेषां द्विरुक्ती जो भवति । न्य । ग्रहिमञ्जु कुमाले । न दिशं । शामञ्व गुणे | कका वलरणं । ण्य | पुञ्ञवन्ते । श्रहञ्च । पुत्राह । पुञ्ञ । ज्ञ । पञ्चा - विशाले । शब्व । प्रववा । ञ्ज । अञ्चली | धरणञ्चए । पञ्ञले । ९६५ - जो जः । ८ । ४ । २६४ | मागध्यां व्रजेर्जकारस्य ञ्ञो भवति । यापवादः । बदि । ९६६-स्य रचनादौ । ८४ । २६५ । मागध्यामनादौ वर्तमानस्य छस्य ताखव्यकाराकान्तश्वो भवति । गश्च गश्च । उश्चलदि । पिश्चिले । पुश्चदि । लाक्षणिकस्याऽपि । आपन्न-वत्सलः । प्रावन्नन्वश्चले । तिर्यक् प्रेक्षते । तिरिद्धि पेच्छ । तिरिश्चि पेस्कदि । अनादाविति किम् ? छाले । I
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy