________________
चतुर्थपादः
संस्कृत-हिन्दी- टीकाद्वयोपेतम् ★
**
११ सू० हलन्त दकारो वेददेव एवं इसि भरतिक एवं इति स्थित प्रस्तुतसूत्रेण वैकल्पिके marian fक रोवं णकारागमाभावे किम् + एवं इत्यत्र श्रभीने परेण संयोज्ये किमेवं इति भवति । एम् । श्रव्ययपदमिदम् । २३ सू० मकारानुस्वारे एवं इति भवति । एतद् एतद् +सि । पूर्ववदेव एवं ततः एवंम् + एवं इत्यस्य पूर्ववदेव एवं शेवं णकारागमाभावे एवमेवं इति रूपं भवति ।
I
६५१ - मम । श्रस्मद् + इस मम, प्रक्रिया ६०० सूत्रे ज्ञेया । एव । श्रव्यय-पदमिदम् । ९५१ सू० एवार्थे य्येव इत्यव्ययपदं प्रयुज्यते । ब्राह्मणस्य ब्राह्मण + इस् । ३५० सू० रेफलोपे, ३४५ सू० ह्यस्य मह इत्यादेशे ८४ सू० संयोगे परे ह्रस्वे, १११८ सू० भाषा- व्यत्यये कृते १००३ सू० म्हस्य म्भ इत्यादेशे, ४९९ सू० सः स्स इत्यादेशे श्रम्भणस्स इति भवति । सः तद्+सि प्रक्रिया १७७ सूत्रे ज्ञेया । एव-य्येव इति पूर्ववदेव साध्यम् । एषः । एतद् + सि= एसी, प्रक्रिया ३८७ सूत्रे ज्ञेया ।
•९५२ - है । श्रव्यय-पदमिदम् । ९५२ सू० चेट्याः प्राह वाने (हे इत्यर्थे) हम्मे इति निपात: प्रयुज्यते । शौरसेनी भाषायां निपाता अध्यया एव मन्यन्तेऽतएवात्र श्रव्ययत्वात् [ संस्कृत भाषा सममेव ] पजायते । एवमेवाग्रेऽपि बोध्यम् । चतुरिके । चतुरिका+सि । ९३१ सू० तकारस्य दकारे ५३० सू० धाकारस्य एकारे. १०११३७ सु० सेरिकारलोपे, ११ सू० सकारलोपे धरिके । इति भवति । C५३ -- विस्मयः । विस्मयार्थे ९५३ सू० हीमान हे इति निपातः प्रयुज्यते । जीवत्सा | जीवद् वत्स यस्याः सा । जीवत् वत्मा + सि । जीवद् इति शब्दः शतृ प्रत्ययान्तः यतः जीव + शतृ इत्यत्र ९१० सू० अकारागमे, ६७० सू० शत्रुः स्थाने न्त इत्यादेशे, जीवन्तवत्सा+सि, इति जाते, २९२ सू० त्सस्य छकारे, ३६० सू० छकारद्विस्वे ३६१ सू० पूर्वछकारस्य चकारे, १ १ ३७१ सू० सेरिकारस्य लोपे, ११ सू० सकारस्य लोपे जीवन्त इति भवति । मे । श्रस्मद् + इस्मे, प्रक्रिया ६०२ सूत्रे ज्ञेया । जनमी । जननी+सि । २२८ सू० उभयत्र नकारस्य णकारे, सैर्लोपे जणणी इति भवति । निवेदः । प्र स्तुतसूत्रेण निषेदार्थ-दुःखार्थ होमाणहे इत्यव्ययपदं प्रयुज्यते । परिष्वजन्तः परिपूर्वकः वज्रधातुः प रिष्वङ्गे । परिष्वज् + शतृ । १११८ सू० भाषा- व्यत्यये कृते ९५९ सू० रेफस्य लकारे, ३५० सू० व कारलोपे, २६० सू० शकारस्य सकारे, ३६० सू० सकारद्वित्वे, ११ सू० जकारलोपे, ६७० सू० दातुः त इत्यादेशे, जस्-प्रत्यये, ४९३ सू० जसो लुकि, ५०१ सू० पूर्वाकारस्य दीर्घे पलिसन्ता इति भवति । यम् । १११८ सू० भाषा व्यत्यये कृते, ९७२ सु० वयम् इत्यस्य हगे इत्यादेशे हगे इति भवति । एतेन । एतद् + टा । ९३१ सू० तकारस्य दकारे, ११ सू० दकारलोपे, ४९५ सू० दाप्रत्ययस्य णकारे ५०३ सू० कारस्य एकारे एवेश इति भवति । निजविषेः । निजस्य विधिः तस्य । निजविधि + स् । १७७ सू० ज कारलोपे, बहुलेन १८० सू० यकारश्रुती, ५१२ सू० इस गो इत्यादेशे नियविषिणो इति भवति । १८७ सूत्रे प्रायोग्रहणादधकारस्य ह्कारो न जातः । कुर्व्यवसितेन दुर्व्यवसित+टा । ३५० सू० रेफलोपे, ३४९ सू० यकारलोपे, ३६० सू० वकारद्वित्वे, ९३१ सू० तकारस्य दकारे, पूर्ववदेव पुष्धयसिदेण इति भवति । ५४ - ननु । प्रव्ययवदमिदम् । ९५४ ० नन्वर्थे णं इति निपातः प्रयुज्यते । प्रफलोदया । न फलम फलम् --- निष्फल उदयो यस्याः सा । फलोदया + सि । १ । १ । ३७ । सू० सेरिकारलोपे, ११ सू० सकारलोपे सोया इति भवति । आर्यमिश्रः । थायंमिश्र + भिस् । ८४ सू० संयोगे परे ह्रस्ने, ९३७ सू० र्यस्य य्य इत्यादेशे, ३५० सू० रेफलोपे, २६० सू० शकारस्य सकारे, ३६० सू० सकारद्वित्त्वे, ४९६ सू० भिसः हि इत्यादेशे, ५०४ सू० प्रकारस्य एकारे अम्यमित्सेहि इति भवति । प्रथमम् । प्रथम + सि । रेफस्य लोपे, ५५ सू० पकारस्थाकारस्य उकारे, २१५ सू० प्रकारस्य उकारे, ५१४ सू० सेर्मकारे, २३
।