________________
*प्राकृतनव्याकरणम् *
चतुर्थपादः डिति परेऽन्त्यस्वारादेर्लोपे दुराहो, पूरा इति भवति । एव । अध्ययपदमिदम् । ९५१ सू० एवार्य म्येव इत्यध्ययपदं प्रयुज्यते ।
१४८-अनन्तरकरस्सीयम् । अनन्तरकरणीय+सि । ५१४ सू० सेमकारे, २३ सू० मकारानुस्वारे अनन्तरकरणीय इति भवति । इरानीम् । अव्ययपदमिदम् । ९४८ सू० इदानीमः स्थाने दाणि इ. स्यादेशे वाणि इति भवति । मनापयतु । पाइपूर्वक जप-धातुःभाशापने । प्राज्ञप् +णिम् +तुम् । ३१३ सू० ज्ञस्य पकारे,.२३१ सू० पकारस्य वकारे, ६३८ सू० णिमः स्थाने एकारे, ६६२ सू० तुवः स्थाने दु इत्यादेशे आणदु इति भवति । आय: । पार्य+सि । ९३७ सू० यस्य य्य इत्यादेशे, ८४ सू० संयोगे परे लस्वे, ४९१ सू० सेडोंः, डिति परेऽन्त्यस्वरादेलोपे सम्यो ! इति भवति । व्यत्ययात्रालेऽपि । प्रस्तुतसूत्रस्य प्रवृत्तिः शौरसेनीभाषायामेव जायते,परन्तु १११८ सूत्रेण भाषाव्यत्यये कृते प्राकृतभाषायामपि इदानीम् इत्यव्ययस्य वाणि इत्यादेशो भवति । यथा-अन्याम् । अन्या+प्रम् । ३४९ स० यकारलोपे, ३६० सू० नकारविश्वे, ५२५ सू० प्राकारस्य प्रकारे, १० सू ० स्वरस्य खोपे, अझीने परेण संयोज्ये, २३ सू० मकारानुस्वारे मास्नं इति भवति । इदानीम् । प्रस्तुतसूत्रेण इदानीमः स्थाने दाणि इत्यादेशे वाणि इति भवति । दोषिम् । बोधि+प्रम् । १७ सू० धकारस्य हकारे, ६१३ सूत्रेण प्रदन्तवत्वात् ४९४ सू० प्रमोऽकारस्य लोपे, २३ सू० मकारानुस्वारे कोहि इति भवति । अत्र प्राकृत-भाषायामपि प्र. स्तुतसूत्रस्य प्रवृत्तितिा।
Exe-मा। तदसि : ९४९ स० सित्ययेन सह तदः स्थाने ता इत्यादेशे ता इति भवति । यावद । अव्ययपदमिदम् । २४५ सू० यकारस्म जकारे, ११ सू० दकारलोपे जाव इति भवति । प्रविशामि। प्रपूर्वक: विश्वातुः प्रवेशे । प्रविश्+मिव् । ३५० सू० रेफलोपे, २६० सू० शकारस्य सकारे, २१० सू० अकारागमे,६३० सूमिवः स्थाने मि इत्यादेशे, ६४३ सू० अकारस्य प्राकारे पविसामि इति भवति । तस्माता इति पूर्ववदेव माध्यम् । अलम् । अव्ययपदमिदम् । २३ सू० मकारानुस्वारे प्रलं इति भवति । एतेन एदिणा, प्रक्रिया ५५८ सूत्रे शेया। मानेन । मान-+टा । २२८ सू० नकारस्य भकारे, ४९५ सू० टाप्रत्ययस्य प्रकारे, ५०३ सू० मकारस्य एकारे मारणेण इति भवति ।
-इकारे । इकारे परे सति यत्र णकारागमो भवति तदुदाहरणानि प्रदर्शयति वृत्तिकारः । पुक्तम् । युक्त+सि । २४५ सू० यकारस्य जकारे,३४८ सू ककारसोपे,३६० स० तकार-द्विस्वे, ५१४ सू० सेंमकारे, २३ सू० मकारानुस्वारे सुतं इति भवति । इयम् । इदम् + सि । ५६१ सू० इक्ष्मः इम इत्यादेशे, जुत्तम् + इम+सि, इति स्थिती, ९५० सू० इकारे परे सति, मकारात्पर वैकल्पिको गकारागमः, सतः खुसम्म इम+सि इत्यत्र २३ सू० हलन्त-मकारस्यानुस्वारे, १० स० पकारस्थस्य प्रकारस्य लों, अज्झीने परेण संयोज्ये, सेर्मकारे, मकारानुस्वारे झुणिम इति सिद्धा, कारागमाभावे ५६७ सू० सिना सह इदमः स्थाने इणं इत्यादेशे इसं इति भवति । जुत्तम् + इणं इत्यत्र अझीने परेण सयोज्ये • शुत्तमिर इति भवति । साम् । सदृश+सि। १४२ सू० ऋकारस्य रि इत्यादेशे,३४८ सू० दफार सोपे, • ३६४ सू० रेफद्विश्वनिषेधे, २६० सू० शकारस्य सकारे, पूर्ववदेव सरिसं इति भवति । इदम् इम+सि म इमं इति पूर्ववदेव जाते, सारसम् + इमं इत्यत्रापि पूर्वदेव प्रस्तुतसूत्रेण वैकल्पिके पकारागमे गिमं णकारागमाभावे पूर्वयदेव सरिसम् + इ =सरिसमिर इति भवति । एकारे । एकारे परे सति अन्त्यमकारात्परो यत्र कारागमो भवति तदुदाहरणं प्रदोयते वृत्तिकारेण । किम् ? किम् +सि। ५६१ सू० सिमा सह किमशब्दस्य किं इत्यादेशे किइति भवति । एसए। एस+सि । ९३१ सू० तकारस्य दकारे