________________
५
चतुर्थपादः
★ संस्कृत-हिन्दो-टोकाइयोपेतम् ★ ४३-कृत्वा । डुकृञ् (कृ)करणे । कृ+कत्वा । ९४३ सू० क्त्वः विकल्पेन डित् प्रद्युम इत्यादेशे, डिति परेऽन्त्यस्वरादेर्लोपे काम प्रादेशाभावे...९०५ सू० ऋकारस्य प्रर इत्मादेशे,९४२ सू० क्त्यः स्थाने इय दूण इत्यादेशौ, १० सू० स्वरस्य लोपे करिय ६४६ सू० प्रकारस्य इकारे करिखूण इति भवति । गश्वा । गाल-गम् गत । गम् + क्त्वा । प्रस्तुतसूत्रेण क्त्वः विकल्पेन डित् अडुन इत्यादेशे, पूर्ववदेव गदुख पादेशाभावे १८६ सू० मकारस्य छकारे,३६० सू छकारद्विस्वे, ३६१ सू० पूर्वछकारस्य चकारे, ९१० मू० प्रकारागमे, १० सू० स्वरस्य लोपे,क्त्व: स्थाने य दूण इत्यादेशो.पूर्ववदेव गछिय गभित्रण इति भवति।
Ex-वेति निवृतम् । ९३५ सूत्रतः वा इति पदस्यानुवृत्तिरायाति स्म, परमस्मिन् सूत्रे तस्य निवृत्तितिति भावः । मयति । णीत्र (नौ) प्रापणे । नी+तिय । ९०९ सू० ईकारस्य एकारे, ६२८ सू० तिवः सयाने इशादेहो,९४१ मा स्माद दि इत्यादेशे नेवि इति भवति । चा इति पदस्यानुवृतेः नियती नात्र वैकल्पिका प्रवृत्तिर्जाता।वाति । दाम् (दा) दाने । दा+तिन् । ९०९ सू० प्राकारस्य एकारे, पूर्वधदेव वेवि इति भवति । भवति । भू ससायाम् । भू+सिन् । ७३१ सू० भूधातोः स्थाने हो इत्यादेशे, ९४० सू० तकारस्य वैकल्पिके भकारे, पूर्ववदेव भोवि, होदि इति भवति ।
९४५--आस्ते । पास उपवेशे । प्रास+ते । ८८६ स० सकारस्थ छकारे, ३६० स० छकारस्य द्विश्वे, ३६१ सू० पूर्वछकारस्य चकारे, ८४ सू० संयोगे परे ह्रस्वे, ९१० सू० प्रकारागमे,१० स० स्वरस्थ लोपे ६२८ सू० से इत्यस्य इचादेशे, ९४५ सू० इचः स्थाने दे, दे इत्यादेशी,ततः अच्छदे,मावि इति भवति । गच्छति । गम्ल-गम् गती, गम्+तिव् । ९४३ सूत्रतुल्यमेव गच्छति इति जाते, ६२८ सू० तिव इचादेशे, प्रस्तुतसूत्रेण इचः स्थाने दे दि इत्यादेशो, ततः पश्ये मच्छवि इति भवति । रमते । रमु कोडायाम् । रम+ते । ११० स० प्रकारागमे, ६२८ स० ते इत्यस्य इचादेश, पूर्ववदेव रमदे, रमदि इति भवति । क्रियते । डुकृञ् (कृ) करणे। कृ+क्य+ते। १४९ स० क्यस्य इज्ज इत्यादेशे,१० सू० इ. कारस्य लोपे,अज्झीने परेण संयोज्ये,पूर्ववदेव किस्मते, किरादि इति भवति । अत इति किम् ? प्रस्तुतसूत्रेण प्रकारान्तादेव दे दि इत्यादेशौ भवतः, नान्यत्र । यथा उहाति । उतपूर्वक: वाधातुः ऊवंगतो। उवा+तिन् । ६८२ सू० उद्राधातोः बसुप्रा इत्यादेशे,तिव इचादेशे,प्राकारान्तत्वात प्रस्तुतसुत्रस्याप्रवृत्ती ९४४ सु० इचः स्थाने दि इत्यादेशे वसुआवि इति भवति । नयति । जीन (नी) प्रापरणे। नी+तिन् । ९०८ सू० ईकारस्य एकारे,तिव इचादेशे,एकारान्तत्वात् प्रस्तुतसूत्राप्रवृत्ती पर्ववदेव मेदि इति भवति । भवति-भोदि, प्रक्रिया ९४४ सूत्रे शेया । प्रत्रापि मोकारान्तत्वात् प्रस्तुतसूत्रस्य प्रवृत्तिन जाता।
९४६-हि-ता-हामपवावः । ६५५ सूत्रेण विहितस्य हि इत्यायमस्य तथा ६५६ सूत्रविहितयोः स्सा हा इत्यागमयोश्च ९४६ सूत्रमपवादसूत्रं बोध्यम् । भविष्यति ! भूधातुः सत्तायाम् । भू+स्यति । ७३१ सू० भूधातोः हव इत्यादेशे, १४० सू० हकारस्य भकारे, ९४६ सू० प्रत्ययस्यादौ स्सि इत्यस्य प्रयोगे, ६४६ सू० भकारस्य इकारे,६२८ सू० स्थति इत्यस्य इचादेशे,९४४ सू० इचः स्थाने दि इत्यादेशे भविस्तवि इति भवति । करिष्यति । हक (क) करणे । कस्यति । ९०५ सू० ऋकारस्य पर इत्यादेशे, पूर्वदेव फरिस्सिवि इति भवति । गमिष्यति गम्ल(गम्)गतौ । गम्+स्यति । ८८६ सू० भकारस्य छकारे, ३६० सू० छकारविस्वे, ३६१ पूर्वछकारस्य चकारे, ९१० सू० मकारागमे, १० सू० प्रकारस्य लोपे पूर्ववदेव प्रकारस्य इकारे गधिस्सिदि इति भवति ।
१७-पूरा । दूर+सि । ९४७ सू० हसिप्रत्ययस्य पादो, पादु इत्यादेशो हितो भवतः,