SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ * प्राकृत-व्याकरणम् * चतुथंपादः घकाराभावे १८७ सू० थकारस्य हकारे कहेदि इति भवति । नाथः । नाथ-+सिनाध+सि, नाह। सि, २२६. स० नकारस्य णकारे,४९१ स० सेोः, डिति परेऽन्त्यस्बरादेलपि णायो,शाहो इति भवति । कथम् । अव्ययपदमिदम् । प्रस्तुतसूत्रेण वैकल्पिके धकारे, पूर्ववदेव कवम्, कहम् इति जाते, २३ सू. मकारानुस्वारे कध, कहं इति भवति । राजपपः । राज्ञां पन्या । राजपथ-+सि । पूर्ववदेव राजपषो, राजपहो इति भवति । अपवावावित्येव । यत्र यकारः पदस्यादिभुतो न भवेत्तत्रैव तस्य धकारो भवति, एदादि-भूतस्य थकारस्य न भवतीति भावः । यथा-स्थाम । स्थामन् +सि । ३४८ सू० सकारलोपे, ११ स नकारलोगे,५१४ सू. १३. महारानुस्वारे थाम इति भवति । स्तोकः । स्तोक+ सि । ३९६ सू० स्तोकस्य थेव इत्यादेशे, १७७ सू० वकारलोपे,पूर्ववदेव थेओ इति भवति । अत्र थकारस्य पदादित्वात् धकारो न जातः। ९३६---इह । अव्ययपदमिदम् । १३९ सू० विकल्पेन हकारस्य धकारे इध, इह इति भवति । भवथ ।भू सत्तायाम् । भू+थ । ७३१ स० भूधातोः हो इत्यादेशे, ६३२ सू० थकारस्य हच् (ह) इत्यादेशे, प्रस्तुतसूत्रेण विकल्पेन हकारस्य धकारे होष, होह इति भवति । परित्रायध्वे । परिपूर्वकः वङ्धातुः परिपालने। परित्र+ध्वे । संस्कृतनियमेन परित्राय+बे, इति जाते, ३५० सू० रेफलोपे, ३६० सू० तकारद्वित्वे, ६३२ सू० ध्वे इत्यस्य इच् (ह) इत्यादेशे, प्रस्तुतसूत्रेण हकारस्य वैकल्पिके धकारे परिसायष, परिसायह इति भवति । ९४०-भवति । भूधातुः सत्तायाम् । भू+तिन् । ७३१ सू० भूधातोः स्थाने हो, हुव, हव, इत्यादेशाः, ९४० सू० हकारस्य वैकल्पिके भकारे,६२८ सू० तिवः स्थाने इचादेशे, ९४४ सू० इचः स्थाने दि इत्यादेशे भोदि, होबि, भुवति, यि, भवावि, हववि इति भवति ।। ६४१-अपूर्वम् । न पूर्वमपूर्वम् । अपूर्व+सि ॥ ९४१ सू० पूर्वस्य स्थाने वैकल्पिके पुरव इस्थादेशे, ५१४ सू० समकारे, २३ सू० मकारानुस्वारे अपुरवं इति भवति । नाटकम् । नाटक+सि । १९५ सू० टकारस्य डकारे, १७७ सू० ककारलोपे, १८० सू० यकारस्य श्रुती, पूर्ववदेव नाडयं इति भवति । अपूर्वागबम् । प्रपूर्वमगदम् । अपूर्वागद+सि अपुरवागद+सि । पूर्ववदेव अपुरवागदं इति भवति । पक्षे । आदेशाभावपक्षे । अपूर्व+सि इत्यत्र ३५० सू० रेफलोपे, ३६० सू० वकारद्वित्त्वे, ८४ सू० संयोगे परे ह्रस्वे,पूर्ववदेव प्रपुत्वं इति भवति । पदम् । पद+सि-पर्व इति पूर्ववदेव साव्यम् । एवमेव अपूर्वागद+सि-प्रपुरब्याग इति साध्यम् । १४२- भूत्वा । भू सत्तायाम् । भू+क्त्वा । ७३१ सू० भूधातोः हव, हो इत्यादेशौ, १४० सूर हकारस्य बैकल्पिके भकारे,९४२ सू० क्त्वा प्रत्ययस्य विकल्पेन इय,दूण इत्यादेशी, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये भविय भोण हविय होवूण इति भवति । पठित्वा । पठ् पठने । पठ्+क्त्वा । १९९ सू० ठकारस्य ढकारे, ९१० सू० प्रकारागमे, प्रस्तुतुसत्रेण क्त्वः बिकल्पेन इय दूप इत्यादेशी, १० स० स्वरस्य लोपे पतिय पढ+ दूण,इत्यत्र ६४६ सू० अकारस्य इकारे पहिण इति भवति । रमवा । रमु क्रीडायाम् । रम्+क्त्वा । क्त्यः इय दूण इत्यादेशी,रमिय रम्+ण इत्यत्र २३ सू० मकारानुस्वारे,३० सू० अनुस्वारस्य वर्गान्त्ये रदूरा इति भवति । पर्छ । प्रस्तुतसूत्रस्य प्रवृत्यभाव-पक्षे । भू+हत्या हो । क्रवा, ९४० सू० हकारस्य विकल्पेन भकारे, ३४८ सू० ककारलोपे, ३६० सू सकारद्विस्वे भोत्ता, होता इति भवति । पठ्+क्त्वा पढ+ता । ६४६ सू० अकारस्य इकारे पहिता इति भवति । रम्+क्त्वारम्+ता, मकारानुस्वारे, ३६३ स० तकारस्य द्वित्त्वाभावे, अनुस्वारस्य वर्गान्त्ये रन्ता इति भवात ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy