________________
चतुर्थपादः
* संस्कृत-हिन्दी-टीका द्वयोपेलम् * इरण गतौ । इ+तु । इत्यत्र ९०८ स० इकारस्य एकारे, ६६२ सू० तुवः दु इत्यादेशे एतु इति भवति । भगवन् ! -भवं! इति पूर्ववदेव साध्यम् । पमणः । श्रमण+सि । ३५० सू० रेफलोपे,२६० सू० सकारस्य सकारे, १११८ सूत्रेण भाषाव्यत्यये कृते,९५८ सू० प्रकारस्य स्थाने एकारे, १११।३७ । सू० सेरिकारलोपे, ११ सू० सकारलोपे समरणे इति भवति । भगवान् ! भगवद् +सि भगवं, प्रक्रिया १३५ सुत्रे
या। केवलमन्तरमिदं यत्त १७७ गकारस्थलोपोमाऽभवत्तथा १८० स० यकारश्रतिर पन जाता। महावीरः । महावीर+मि-महावोगे, इति समवत् साध्यम् । प्रज्वलितः । प्रज्वलित+सि। ३५० सू० रेफस्य वकारस्य च लोपे,३६० सू० जकारद्वित्त्वे,९३१ सू० तकारस्य दकारे,४९१ सू० सेोः, डिति परेप्रत्यस्वरादेलोपे पसलियो इति भवति । भगवान्! भयवं! इति ९३५ सूब-वदेव साध्यम्। हुताशनः । हुताशन+सि तकारस्य दकारे, २६० सू० शकारस्थ सकारे, २२८ सू० नकारस्य णकारे, पूर्ववदेव हुदासणी इति भवति । क्वचिदन्यत्रापि । प्रस्तुतसूत्रेण भवद्-भगवत्-पद-यस्यैव नकारस्य मकारो विधीयते, नान्यत्र । यथा--मघवाम् । मघवत् +सि । संस्कृतनियमेन मघवान् +सि इति जाते, ६७ सू० अकारस्य प्रकारे, बाहुल्येन नकारस्य मकारे, २३ सू० मकारानुस्वारे मघवं इति भवति । पाकशासनः। पाकशासन+सि । इत्यत्र १११८ सू० भाषाव्यत्यये कृते, १०६७ सू० ककारस्य गकारे, २६० सू० शकारस्य सकारे, २२८ सू० नकारस्य णकारे, पूर्ववदेव ९५८ सू० अकारस्य एकारे, सेलोपे पागसासरणे इति भवति । संपादितवान् । संपादिवत्+सि । संस्कृतनियमेन संपादितवान+सि इति जाते, १७७ सू० दकारस्य तकारस्य च लोपे, ६७ सू० द्वितीयाकारस्य स्थाने प्रकारे, बाहल्येन नकारस्य मकारे, २३ सू० मकारानुस्वारे, सेर्लोपे संपाइअवं इति भवति । शिष्यः । शिष्य + सि । २६० सू० शकारस्य षकारस्य च सकारे, ३४९ सू० यकारलोपे, ४३ सू० इकारस्य दीर्थे पूर्ववदेव सीसो इति भवति । कृतवान् । कृतवत्+सि । संस्कृतनियमेन कृतवान् +सि इति जाते,१२६ सू० ऋकारस्य प्रकारे, १७७ सू० तकारलोपे, १८० सू० यकारस्य श्रुती,६७ सू० प्राकारस्य प्रकारे, बाहुल्येन नकारस्य मकारे, २३ सू० मकारानुस्यारे, सेलोपे कयवं इलि भवति । करोमि करेमि, प्रक्रिया ४६१ सूत्रे ज्ञेया । करिष्यामिकाहं, प्रक्रिया ६५९ सूत्रे ज्ञेया।
९३७ - आर्यपुत्रः !| प्रार्यपुत्र+सि । ९३१ सूत्रसमानमेव प्रय्य उत्स+सि इति जाते, १३१३७ सू० सेरिकारलोपे, ११ सू० सकारलोपे प्रयवत्त ! इति भवति । पर्याकुली-कृता । पर्याकुली कृता+सि । ९३७ सू० यस्य य्य इत्यादेशे, १२६ सू० ऋकारस्य प्रकारे, ९३१ सू० तकारस्य दकारे, सेलोषि पय्याकुली-कवा इति भवति । अस्मि-म्हि, प्रक्रिया ६३६ सूरे शेया। पय्याकुलीकदा+मिह, इत्यत्र ८४ सू० संयोगे परे ह्रस्वे पय्याकुलीकब म्हि इति भवति । सूर्यः । पूर्य+सिसूय्य+सि ! ८४ सू० संयोगे परे ह्रस्वे, ४९१ सू० से?:,डिति परेऽन्त्यस्वरादेलोपे सुथ्यो इति भवति । पो । यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्न जाता तलि भावः । यथा--प्राय:- प्रज्जो,प्रक्रिया ५२७ सूत्रे ज्ञेया। पर्याकुलः । पर्याकुल+सि । २९५ सू० यस्य जकारे, ३६० सू० जकारद्वित्त्वे,१७७ सू० ककारलोथे,पूर्व वदेव पाउलो इति भवति । कार्यपरवशः 1 कार्येण परवशः । कार्यपरवश+सि। यस्य जकारे, जकारद्विस्वे, ८४ सु० संयोगे परे हस्वे, २६० सू० शकारस्य सकारे, पूर्ववदेव कापरवसो इति भवति । एषु प्रयोगेषु प्रस्तुतसूत्रस्य प्रवृत्तिन जाता।
३कथयति । कथ कथने । कथ्+णिग+ति । इत्यत्र ९३० स० विकल्पेन थकारस्य घकारे, ६३८ सू० रिणगः एकारे, ६२८ सू० तिव इचादेशे, ९४४ सू० इचः स्थाने दि इत्यादेशे कवेदि