________________
चतुर्थपादः
* संस्कृत-हिन्दी-टकाद्वयोपेतम् * पूरिबपविण ९७७ सू० कारस्य नकारे पूरिबपविभन्नेम इत्यपि भवति । मारुतिना। मरुतोऽपत्यं मारुतिः-हनुमान् । मारुति+टा । तकारस्य दकारे, ५१३ सू० टास्थाने णा इत्यादेशे मागविणा णकारस्य नकारे मारुविना इत्यपि भवति । मन्त्रितः । मन्त्रित+सि 1 रेफलोपे, तकारस्य दकारे, ४९१ सू० से?:, डिति परेऽन्त्यस्वरादेर्लोपे मन्तिको इति भति । एतस्मात् । एतद् + इसि । तकारस्य दकारे, ११ सू० दकारलोपे,४९७ सू० कसेःस्थाने हिदी इत्यादेशो,५०१ सू० अकारस्य प्रकारे एवाहि एदादो १७७ सू. दकारलोपे एवाओ इति भवति । अमावाविति किम् ? । न पादौ,अनादौ । अनादौ वर्तमानस्यैव तकारस्य दकारो भवति नत्वादिभूतस्य तकारस्यापि । यथा-शथा । अव्ययपदमिदम् । प्रादि-भूतत्वात्तकार. स्य दकारो न जातः । ९३८ सू० पकारस्य धकारे तथा इति भवति । कुरुत। डुकृञ् (कृ)करणे । कृ+त। इत्यत्र ९०५ सू० ऋकारस्य पर इत्यादेशे, ६४७ सू० अकारस्य एकारे, ६३२ सू० त इत्यस्य हच (ह) इत्यादेशे,१३९ सू० हकारस्य धकारे करेष इति भवति । यथा । प्रन्ययपदमिदम् । २४५ सू० यकारस्य जकारे, थकारस्य धकारे जया इति भवति । तस्य --तस्स, प्रक्रिया ५५२ सूत्रे ज्ञेया। राशः । राजन्+ ङस् । ५३९ सू० इसः स्थाने णो इत्यादेशे,५४१ सू० जकारस्य इकारे,११ सू० नकारलोपे राइको इति भवति । अनकम्पनीया अनकम्पनीया+सि। २२८ स. उभयत्र नकारस्य णकारे,१७७ सयकार: स्य लोपे, ११११३७। सू० सेरिकारलोपे, ११ सू० सकारलोपे अगुकम्पणीमा इति भवति । भवामि । भू सत्तायाम् । भू+तिछ । ७३१ सू० भूधातोः हो इत्यादेशे, ९४० सू० हकारस्य भकारे, ६३० सू० मिकः स्थाने मि इत्यादेशे भोमि इति भवति । अयुक्तस्येति किम् ? प्रस्तुतसूत्रेण प्रयुक्तस्य-असंयुक्तस्यैव तकारस्य दकारो भवति नान्यथा । यथा-मतः । तकारस्य संयुक्तत्वात प्रस्तुतसूत्रस्याप्रवृत्ती,से?ः, डिति परेऽन्त्यस्वरादेलोपे मत्तो इति भवति । आर्यपुत्रः । भार्यपुत्र+सि । ८४ सू० संयोगे परे ह्रस्वे, ९३७ सू. यस्य म्य इत्यादेशे, १७७ सू० पकारस्थ लोपे, ३५० सू० रेफलोपे ३६० सू० तकारद्वित्त्वे, पूर्ववदेव अमउसो इति भवति । असंभावितमत्कारम् । प्रसंभावितः संभावनाशून्यः सत्कारो यस्य, तद् । प्रसंभावितसत्कार+सि ! तकारस्य दकारे, ३४८ सू० तकारलोपे,३६० सू० ककारहित्त्वे,५१४ सू० सेमंकारे, २३ सू० म कारानुस्वारे असंभाविकसकारं इति भवति । हे शकुन्तले ! 1 ४६६ सू० सम्बोधने हल्ला इत्यस्य प्रयोगो भवति । शकुन्तला+सि । २६० सू० शकारस्य सकारे, १७७ सू० ककारलोपे, ५३० सू० आकारस्य एकारे, १।१।३७ । सू० सेरिकार-लोपे, १० सू० सकारलोपे सउन्तले! इति भवति । - प्रापितकारस्य संयुक्तत्वात् प्रस्ततस त्रस्य प्रवत्यभावः।
१३२-वर्णान्तरस्याऽधोवर्तमानस्य । प्रन्यो वर्षः वर्णान्तरं तस्य,प्रधोवर्तमानस्थ, संयुक्तवर्णयोमध्ये अधःस्थितस्थ-पश्चाद्वतिनः, न तु पूर्ववर्तिनः तकारस्येति भावः । चिल्लष्यानुसारेण । प्रस्तुतसुत्रस्य प्रवृत्तिः क्वचित्-कस्मिश्चित् स्थले एव लक्ष्यानुसारेण-प्रयोगानुसारेण भवति, नतु सर्वश्रेतिभावः । यथा--महान् । मह +शत । ९१० सू० अकारस्य पागमे, ६७० सू० शतुः स्थाने न्त इत्यादेशे, सि-प्रत्यये, ९३२ सू० अधोवर्तमानस्य-पश्चाद्वर्तिनः तकारस्य दकारे, ४९१ सू० से :, डिति परेऽन्त्यस्वरादेलोपे महन्दी इति भवति । निश्चिन्तः । निश्चिन्त+सि । ३४९ सू० शकारलोपे, ३६० सू० चकारद्वित्त्वे, प्रस्तुतसूत्रेण तकारस्य दकारे, पूर्ववदेव निश्चिन्दो इति भवति । अन्तःपुरम् - अन्तेउर, प्रक्रिया ६० सुत्रे ज्ञेया। प्रस्तुतसूत्रेण तकारस्य दकारे अन्वेडरं इति भवति ।
६३३-सावत् । अव्ययपदमिदम् । ९३३ सू० तकारस्य स्थाने वैकल्पिके दकारे, ११ सू० तकारस्म लोपे राव,ताव इति भवति ।
९३४---भो । अव्ययपदमिदं संस्कृततुल्यमेव शौरसेन्या प्रयुज्यते। कञ्चुकिन् । कञ्चुकिन् +सि।