SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ★ प्राकृत-व्याकरणम् ★ चतुर्थपादः ६५२-हजे चेट्याह्वाने । ८ । ४ । २८१ । शौरसेन्यां चेट्याह् वाने हजे इति निपातः प्रयोक्तव्यः । हज्जे चदुरिके ! | ९० ६५३ - हीमाणहे विस्मय-निर्वेदे । ८ । ४ । २८२ । शौरसेन्यां हीमारणहे इत्ययं रिपातो विस्मये निर्वेदे च प्रयोक्तव्यः । विस्मये । हीमाण हे जीवन्तबच्छा मे जाणी । निर्वेदे । हमार पलिस्सन्ता हमे एदेा निय विधिरगो दुव्ववसिदे । I 1 ε५४-णं नन्वर्थे । ८ । ४१२८३ । शौरसेन्याँ नम्वर्थे समिति निपात: प्रयोक्तव्यः । णं प्रफलोदया । णं श्रय्य मिस्सेहि पुढमं य्येव प्राणत्तं । रणं भवं मे प्रग्गदो चलदि । श्रार्षे sase हृयते । नमोऽत्यु णं । जया रणं । तथा गं । 1 E५५ - अम्महे हर्षे । ८ । ४ । २८४ । शौरसेन्यां श्रम्महे इति निपातो हर्षे प्रयोक्तव्यः । अम्महे एमए सुम्मिलाए सुपलिगढिदो भयं ६५६ - होही विदूषकस्य । ८ । ४ । २८५ । शौरसेन्यां हीही इति निपातो विदूषकारण हर्षे द्योते प्रयोक्तव्यः । होही भो ! संपन्ना मरणोरधा पिय- वयस्सस्स E ६५७ - शेषं प्राकृत यत् । ८ । ४ । २८६ । शौरसेन्यामिह प्रकरणे यत्कार्यमुक्तं ततोऽन्यच्छरसेन्यां प्राकृतवदेव भवति । दीर्घ ह्रस्वो मिथो वृत्तौ [१४] इत्यारभ्य 'तो दोऽनादी शौरसेन्यामयुक्तस्य [ ४ २६० ], एतस्मात्सूत्रात्प्राग् यानि सूत्राणि एषु यान्युदाहरणानि तेषु मध्ये प्रसूति तदवस्थान्येव शौरसेन्यां भवन्ति, अमूनि पुनरेवंविधानि भवन्तीति विभागः प्रति सूत्रं स्वयमम्यूह्य दर्शनीयः । यथा - प्रन्दावेदी । जुवदि-जणी । मणसिला । इत्यादि । * समाप्तं शौरसेनी-भाषा-प्रकरणम् * ★ अथ शौरसेनी भाषा प्रकरणाम् ★ जगद्गुरु महावीरमभिवन्द्य जिनेश्वरम् । प्राकृतानन्तरं भाषा, शौरसेनी विविच्यते ॥ सिद्धहेमशब्दानुशासनस्याष्टमाध्याये प्राकृत-शौरसेनी-मागधी- पैशाची - चूलिकापन - शानां षड्विधानां भाषाणां विवरणं समुपलभ्यते, तत्र प्रथमपादादारभ्य इतः पर्यन्तं प्राकृतभाषायाः विवेचनं कृतम्, साम्प्रतं शौरसेनीभाषाविषये यद्विवेचनीयं तद्विवृणोति सूत्रकारः । araft बालमनोरमाख्यायां टोकायां शौरसेनी भाषाशब्दानां प्रक्रियानुवादमुपक्रमामहे । ६३१ -- ततः । श्रव्ययपदमिदम् । ९३१ सू० द्वितीयतकारस्य दकारे, ३७ सू० विसर्गस्य स्थाने डो (श्री) इत्यादेशे, डिति परेऽन्त्यस्त्ररादेर्लोपे तो इति भवति । पूनितप्रतिशेन । पूरिता प्रतिज्ञा येन सः, सेन । पूरितप्रतिज्ञ+टा प्रस्तुतसूत्रेण उभयत्र तकारस्य दकारे. ३५० सू० रेफलोपे, १११८. सु० भाषाव्यये कृते ९६४ सू० शस्य त्र इत्यादेशे, ४९५ लू० टास्थाने न इत्यादेशे, ५०३ सू० प्रकारस्य एकारे
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy