SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ A Warninmarner-in-uniawwarwwwwwwwwwsror wwwwwwwwwwwwwwwwwwwwwwwe - ~~ चतुर्पकारः * संस्कृत-हिन्दी-टोकाद्वयोपेतम् * .६४०-भवो मः। ८ । ४ । २६६ । भवतेहंकारस्य शौरसेन्यां भो वा भवति । भोदि, होदि, भुवदि, हुवदि, भवदि, हबदि । १४१-पूर्वस्य पुरवः । ८।४।२७० । शौरसेन्या पूर्वशब्दस्य पुरव इत्यादेशो वा भवति । अपुरवं नाडयं । अपुरवागदं । पक्षे । अपुब्बं पदं । मपुयागदं । ९४२-वत्व इय-दूणौ । ।४।२७१ । शौरसेन्यां क्त्वा-यप्रत्ययस्य इय, दूरण इत्यादेशी का भवतः । भविय, भोदूण, हविय, होगुण । पढिय, पढिदूण । रमिय, रन्दूण । पक्षे । भोत्ता, होता। पढित्ता तार ६४३--कृ-गमो उडुनः। ८ । ४ । २७२ । प्राभ्यां परस्य क्त्वा-प्रत्ययस्य डित् प्राम इत्यादेशो वा भवति । कडुन । गडुन । पक्षे । करिय, करिदूण । गछिय, मच्छिद्दूण। ९४४-विरिचेचोः 1 । ४ । २७३ । त्यादीनामाद्य त्रयस्थावस्येवो [३.१३६] इति विहितयोरिचेचो; स्थाने दिर्भवति । वेति निवृत्तम् । नेदि । देदि । भोदि, होदि । ६४५-प्रतो देश्च । ८ । ४ । २७४ । प्रकारात्परयोरिचेवोः स्थाने देश्चकारात् दिश्च भवति । अच्छदे, अच्छदि । गच्छदे, गच्छदि । रमदे, रमदि । किस्जदे, किदि । मत इति किम् ? बसुप्रादि । नेदि । भोदि । ९४६-भविष्यति रिसः। ८।४ । २७५ । शीरसेन्या भविष्यदर्थे विहिते प्रत्यये परे सिर्भवति । हि-स्था हामपवादः । भविस्सिदि । करिस्सिदि । गमिछस्सिदि । .९४७-अतो उसे दो-डाद । । । ४।२७६ । प्रतः परस्य सः शौरसेन्या पादो,प्रादु इत्यादेशी डितौ भवलः । दूरादो य्येव दुरादु । ४८.इदानीमो दाणि । ८ । ४ । २७७ । शौरसेन्यामिदानोमः स्थाने दाणि इत्यादेशो भवति । अनन्तर-करणीयं दारिंग प्राररावेदु अय्यो ! । व्यत्ययत्वात् प्राकृतेऽपि । भन्न दारिंग बोहि । ६४६-तस्मात्ताः। ८ । ४।२७८ । शौरसेन्यां तस्माच्छब्दस्य ता इत्यादेशो भवति । ता जाव पविसामि । ता अल एदिरणा मारणेण । ९५७-मोन्स्याण्णो वेवेतोः । ८ । ४ । २७६ । शौरसेन्यामन्त्यान्मकारात् पर इदेतोः परयोगकारागमो वा भवति । इकारे । जुत्तं रिंगमं जुत्तमिण । सरिसं रिगम, सरिसमिखें । एकारे। कि रणेदं, किमेदं । एवं गदं, एवमेदं । ९५१-एवार्थे व्येव । ८ । ४ । २८० । एकार्थे येव इति निपातः शौरसेन्या प्रयोक्तपः । मम य्येव बम्भरणस्स। सो य्येव एसो।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy