________________
TOS
८८
.........
.चतुर्थपादः
DAM
*प्राकत-व्याकरणम् * पढो पढामो ध्यान से, विश बनो मुनि ज्ञान ।
* प्राकृतभाषा-विवेचन समाप्त *
* अथ शौरसेनी-भाषा-प्रकरण * ६३१-तो दोनादी शेरसेन्यामयुक्तस्य ।। ४ । २६० । शौरसेन्या भाषायामनादावपदादौ वर्तमानस्य तकारस्य दकारों भवति, न चेदसौ वन्तिरेण संयुक्तो भवति । तदो पूरिद-पदिनेश मारुदिरणा मन्तिदो। एतस्मात् । एदाहि, एदायो। अनादाविति किम् ? तथा करेध जघा तस्स राइणो मणुकम्पणीमा भोमि । प्रयुक्तस्येति किम्? मत्तो। मय्यउत्तो। भसंभाविद-सक्कार । हला सउन्तले !।
३२प्रधः क्वचित् । ८ । ४ । २६१ । वर्णान्तरस्याधोवर्तमानस्य तस्य शौरसेन्या दो भवति । क्वचिल्लक्ष्यानुसारेण । महन्दो । निच्चिन्दो । अन्देउरं ।
९३३ धास्तावति । ८ । ४ । २६२ । शौरसेन्यो तावच्छब्दे आदेस्तकारस्य कोमा भवति । दाव, ताय।
९३४-श्रा प्रामन्ये सौ वेनो नः। ८।४ । २६३ । शीरसेन्यामिनो नकारस्य प्रामन्त्र्ये सौ परे आकारो वा भवति । भो कञ्चुइमा ! । सुहिमा ! । पक्षे भो तवस्सि! । भो मगस्सि!।
१५-मोका।।४।२६४ । शौरसेन्यामामन्त्र्ये सौ परे नकारस्य मो वा भवति । भो राम! । भो विप्रयवम्म ! । सुकम्म ! । भय ! कुसुमाउह ! । भयवं !तित्थं पवत्तेह । पक्षे । सयल-लोभ-मन्तेप्रारि ! भयव ! हुदवह ! ।
९३६-मवद्भगवतोः ।।४।२६५ 1 मामन्त्र्य इति निवृत्तम् । शौरसेन्यामनयोः सो परे नस्य मो भवति । किं एत्यभवं हिदएण चिन्तेदि । एदु भवं । समरणे भगवं महावीहे। पज्जलिदो भयवं सुदासणो। क्वचिदन्यत्रापि । मघवं पागसासणे। संपाइयवं सीसो । कया। करेमि, काहं च ।
१३७-न वा यो व्यः। ८ । ४ । २६६ । शौरसेन्यां यस्य स्थाने यो वा भवति । भय्यउत ! पस्याकुलोकदम्हि । सुम्यो । पक्षे । प्रज्जो । पज्जाउलो । कज्ज-परवसो।
९३८-यो षः । । ४ । २६७ 1 शौरसेन्यो यस्य घो वा भवति । कधेदि, कहेदि । माधो, गाहो । कषं, कहं । राज-पधो, राज-पहो । अपवादावित्येव । थाम । थेयो।
३९-इह-हचोहस्य । ८ । ४ । २६८ । इहशब्दसम्बन्धिनो मध्यमस्येत्थाहची [३. १४३] इति विहितस्य हचश्च हकारस्य शौरसेन्यां धो वा भवति । इध । होध । परित्तायष । पक्षे । इह। होह । परितामह ।