________________
४ | प्राकृत चिन्तामणि (२२) हल्पमो वन्त्यिस्य चित् । १. १, ४५। बी०१द से पर इति के आदि अच् को निस्य लुप होता कौ० हलिपरे वर्गान्त्यानां इत्रणानां चन्द्रो नित्यं है । किं (= किम्) प्र० सू० इति = ति = फिति । तथास्थान्नत मस्य। अङ्क:-अंको। 'दर्शनादिष्वचः' इमि१, २, ३३,२१,७ था-ह १,२,६ इति= दसणं । बयंसो। अबरि इत्यादि। क्वचिच्छन्दः तितहत्ति । इति जिन वचनं १, २, ४३ ति-इ-अ, पूत्तौ देवनाग सुवषण । 'क्त्वासुपोणिसूभ्याम्' २, १, ३२ न=ण २, २, १, ५= इअ जिणवयणं । जिणाणं, ण । काऊणं ण । जिणे सु, सु । "लुप् (२७) दीघोलुरतयवरशारिरि । १,२,७ । तस्यकास्यांदौ" कासं कंस । मास मंसं इत्यादि । कौ० शषसाः शर इति पाणिनीये । येन शरा संयुक्ता"तदन्त्योवर्ग" पङ्को पंको अञ्जली अंजलीत्यादि ।
शाद। याद्या लुप्तास्तस्मिन्शार परे आदेरचो दीर्घः स्यात् वशत्यादौ त्या दुलूप च" विशति= बीसा। यति पास। विश्वासः=वीसासो इत्यादि । त्रिंशत् = तीसा इत्यादि।
"दक्षिणे हे" (१, २, ८) दाहिणो । हे इति किम् । ।इत्यनुस्वार प्रकरणम्। दक्षिणो। बी० हलीति । हल से पूर्व म-भिन्न वर्गान्य को अनुस्वार दी. दीर्घति । जिन श=ष-स के संयुक्त य-ब-र। होता है । उ० स्पष्ट है।
लुप्त हुए हैं उन शेष श-प-स से पूर्व आदि स्व' को दीर्घ अथाजादेशादि प्रकरणम्]
होता है। कश्यप-विश्वास-विश्राम-शिष्य इत्यादि में २, ३, (२३) आवेः । १,२,१। इस्यधिकृत्य
६८, ६६ य-व-र-सुप-प्र० स० दीर्घ १, ४,३६ श-ष-स (२४) अव्ययत्यदादेस्तदचों या लुप् । १. २,२।
२,१,४१ प-३, १.१३म्बादिकार्य-कासयो यीसासो को आभ्यां परयोरनयो रेवादरचोबासुपस्यात्। विसामो सोगा उत्यादि । दक्षिण-सु-२, ३, ६४ क्ष-ह जइमा, जहइमा । अम्हेत्थ अम्हे एस्थ । 'अरण्या- १, २, ८ द-दा ३, १, १३ सु= ओड्= दाहिणो । लाग्दोः (१,२,३) रणं अरणं । लाऊ अलाऊ। हत्वाभावे-२, ३, ६.७६ -ख-दक्षिणो। बी० अव्वयेति । अध्यय सधा त्यादि से पर अव्यय तथा (२) वा समृद्ध यावो । १, २, ६ । त्यदादि के अन् को लुम् बिकल्प से होता है। यदि १, ४,
को आदेरचोवादीपः सामिद्धी समिद्धी समद्धि २८ य= २, २,१ दि-t=जइ-हमा । जइमा ।
प्रसिद्धि प्रकट प्रतिपद् प्रसुप्त प्रतिसिद्धि, सदृक्ष अम्हे-एत्य । लुपि= अम्हेत्व । अरण्य-सु-१,२,३ आदि
मनस्विन मनस्विनी अभिजाति प्ररोह प्रवासिन् -r=लुप २, ३, ६८. ७५ ण्य = पण ३, १,२६ सु
प्रतिस्पद्धित इति समृद्ध गादिः । म् १, १, ४२ चन्द्र =रणं, पक्षे अरण्णं । अलाबू.-सु
वी० देति । समद्धयादि में आदि अच् को दीर्घ होता है। प्र० मूल अ-सुप् २,२, १ व--सुप १, १, २६ असंधि
समृद्धि-सु प्र० सू० वा-दीर्घ १, ३, २६ = ३, १,२५ ३,१, ११ सु-लुप्-लाऊ, अलाऊ ।
सु-हाज समिती । पक्षे समिद्धी। मनम्बिन-मनस्विनी (२५) पदारपेः । १.२, ४। ।
'दर्शनादिप्वचः' २२ नं २,१. ३२ णव १, १, २८ न् को आदेरचो वा लुप् । कि पि1 किमवि । केण
लुप् =प्र०म० दीर्घ-मणंसि(-स्वि-२,३,६६)णी। वि । केणावि 1 पदात्किम् अपि गच्छसि ।
माणसिणी । मार्णसी मणसी । इत्यादि । बी० पदादिति । पद से पर अपि के अकार को विकल्प मे लुप हो जाता है।
(२६) मृदङ्गावावस्येच् । १, २, १० । (२६) इतेश्चित् । १, २, ५।।
कौ० आदेरस्य स्थाने नियमिच्स्यात् । मिइङ्गो कौ० पदारपरस्य-इतेरादे स्वो नित्यं लुप् स्यात् । मुइङ्गो। सिविणो सिमिणो । आर्षे-सुमिणो । मृदङ्ग किंति । "अचस्त;" (१, २, ६) लुवपवादः । तहत्ति। स्वप्न इषत् वेतस कृपण उत्तम मरिच व्यत्नीक 'तेरितौवाफ्यादौ १,२,४३ इस जिणवयणं । व्यजन दत्त इत्यादि। दिण्णं । वाहलकादणत्वेन