________________
प्राकृत चिन्तामणि | ३
दी. तिडोग्य हसि 1 अच् से पूर्व तिड के अच् को सन्धि २, ३, ६,०६९- खु३, १, २५-स-भिक्खु । सद्नहीं होती है। प्र-सि-४, १, २, ३,३,१=होह- जन-सुज२, ३, ६७. ७५ दजज्ज -सज्जणो। इह- दीर्घ नहीं।
(१९) आस्त्रियाम विद्युतः । १, १, ३३ । (१६) शेषे । १, १, २६ ।।
कौ० लुबपबाद: 1 स्त्रियामन्त्यहल: स्थाने आचस्यात् । पि सत्यवशिष्यमाणोजचपरे न सन्धिः। संपा। वाहलकात्यश्रतिः =संपया। विद्य तोन, रजनीचर:- रयणीअरो । बाहुलकात्कुम्भकारा- विज्जु । 'रान्तेरा' ३४। गिर-गिरा। 'क्षुत्कम्मोह:' दीनां वा । कुम्भारो कुम्भआरो। चक्रवाकशात- ३५ 1 छुहा । कतुहा । 'वा धनुषि' धणुहो धणू । बाहनयोः सन्धिरेव । चक्काओ। सालाहणो । एत- 'आयरप्सरसोः सः ३७ । आयसो आयु 1 अच्छरसा त्प्रतिषेधादेव समासेऽन्यः सन्धौ पृथक्पदत्वम् । अच्छरआ। दिनावृषोः सच्' ३८ दिसा । पाउसो। बी० शेष इति । हल-लुप होने पर शष अच से पूर्व अच 'वा सदाशिषः' ३६ । आसीसा आसीआ। इत्यादि को लुप् होता है। रजनीचर--सु---२,१,३२ नाणी प्रा० कोद्र०॥ आजपवादः । २, २, १. च लुप्-अ-प्र. सू. असधि = रथ ! -ज२, दी। आजिति । स्त्रीलिंग में अन्त्यहल को अर होना है २,१. ३) णी-अरो। बाहुलकात्-कुम्भकार-सु-२, २, विद्युत शब्द में नहीं । सपद्-तृप्-वाधकर-मासपा १ का= आ प्र० स० वा असधि = कुम्भारो कुम्भआरो। २,२,३ सपना । विद्युत-सु = १, १, २८ त् = नुए २, ३, चक्र-वाक्-सु-२, ३, ६६.७५ =क्क २, २, १. बा २१. ७५ ३१. २५ - विज्जू । २, ४२४ म्वाल -राप =मा पक्कायो । शासवान-सु= १, ४, ३६, २, १, २३ = बिज्जुला । शात - साल २, ३, २, १ का - आ = सालाहणो । यहाँ (२०) शरदादेरख् । १, १, ४० । पर सन्धि निस्य है।
कौ० अन्त्यहलोऽस्यात् । सरओ । भिसओ। (१७) लुप् । १, १, २७।
बी गरेति । भरवादि के अन्त्यहल क अ होता है। कौ० अचोऽचि बहुलं लुपस्यात् । तिअसीसो।
शरत =आ-चाधकर प्र० सू० म ११,१७ पस्त्व ३, ॥ इति सन्धि प्रकरणम्॥ १.१३ स्वा. का= सरो । भिस-ष १, ४, ३६ । पी. लुविति । अब से पूर्व अचू को बहुस प्रकार से लुप् भिसओ। होता है। २, ३, ६६ त्रि-ति २, २, १, १, १. २६, १,
[अथ चन्द्रविधि: ४.३६-दश=तिअस= ईस-तिमसीसी। [अथान्त्यहल्विकार प्रकरण]
(२१) मश्चन्द्र च । १, १, ४२ ।
कौ० अन्त्यमस्य चन्दः स्यात् । जलं । वाहुलकाद(१८) हलोऽन्त्यस्या श्रवुदी । १. १, २८ ।
नन्यस्यापि । वाम्म बणमि । 'अचि वा' ऋषभकौ० अन्त्यहलोलुप् स्यात् । तावत् = ताव । श्रिदु- मजितं च वन्दे =उसभमजिअं उसभं अजिअं य वन्दे। दोन) सदा। अगयो। समासे तु भयम् । सभि- इत्यत्यहल्विकारविधि: क्ख । सज्जणो । नाऽभ्यन्तरश्व 'उपरोद्लु' दी० मश्चेति । अन्त्य म को अनुस्वार होता है । जल-अम् (१, १, ३०, ३१) अन्तरङ । अन्ताउरि।
३१, ३ म-प्र० सू० चन्द्र = जलं । वण (=न २, वी० हल इति । अन्त्यहल को लुप् होता है। श्रद तथा १,३२)-डि=३,१६.१.१.१३ म्मि-वाइलक-अनन्त्य उद में नहीं । १, ४, ३६, २३, ६६ थ-स=सदा । २, म चन्द्र = वर्णमि । १, ३, ४५, ४, ३६ ऋषभ ३, ६७ उद्ग =उम्ग-२, २.१, ३ त य-सु= जग्गयो। उसभ-भ (= अम्) अजिस( त) म्-१.१, ४२ ॥ समास में उभय। सद्-भिन-
सुप्र० सू० साद-लूप चन्द्र-उसभमजिअं पक्ष उसभं अजिब।