________________
प्राकृत चिन्तामणि |५
स्यात् । दत्तं। वा पक्व ललाटाङ्गार घेतसे । ११ । १.२, १६ व–अ = 3, २, २, १ –लुप् १, १, २६ पिक पक्क [इङ्गालो अङ्गारो] पिडालं णडालं असंधि-स्वादिकार्य = गयो । वेडिसो वेअसो। 'खे: सप्तपणे'। (२. १, १२)
४ (३१) सर्वज्ञादौ णेः। १, २, २० । छत्तिषणो छत्तवण्णो। 'चित्कप्तममध्यमे' (१, २, १३) कइमो मज्झिमो।
कौ० जम्नोः' (२, ३. ३६) इतिणत्वे णकागकारस्य
नित्यमुत्वं स्यात् । सर्वष्णू अहिण्णू। आगमण्णू दी अतइति । सदङ्गादि में आदि के स्थान में इल
इत्यादि । यत्र णत्वे सत्युत्वं दृश्यते स सर्वज्ञादिः । नित्य होता है। मृदग-१, ३, ३७ मृ-मि-मु-प्र० सू०
तेन प्राज्ञः पण्णो इत्यादौ न । णे इति किम् । सव्वददि , २, २,१, ११, २६. ३,१, १३-मिइनो
ज्जो अहिज्जो। मुहङ्गो। स्वप्न-२, ३, ६६ स्व-स-सि २, ३, ६६ प्न=पिन' २, १, ३२, ४२ विण २, १, ५१ वै० म०
सी० सर्वेति । सर्वज्ञादि में अ को उत्व होता है । सवंगसिविणो सिमिणो । दत्त-२, ३, ३४.७५ त्त- पण =
अभिश-आगमन-२, १.७ भि-हि, २, ३, ६६.७५ दि-दिण्णं । णत्वाचा भावे दत्तं । परकंबं. इत्व, २, ३,
वं = व्य-२, ३, ३६.७५ = पण =प्र० सू० उत्व २,१, ६६. ७५ श्व-म - पिक्कं पक्कं । ललाटं =१,४, ३१
२५, ग्वादिकार्य =सन्चपण अहिण आगमण । जहाँ श आदि ल=ण-वं.इत्व २.१,१७८ वेतस-त=ति
को णत्व होने पर उत्व दीखता हो वह सर्वजादि है । प्रतः -२, १,१ डि-वेडिसो पक्षे२, २,१,वेअसो २,
प्राश १, २, ३६ हरव-२, ३, ६६ र-लुप = पण्णो ४,३ ध्यत्यय =णिठालं जहालं, २,१,४७ र=ल =
इत्यादि । २.३,७१-ज-ब लुप ७५ द्विस्व = पतालो. पक्ष अङ्गारो ।। सप्तपणे १.४, ३५ स-छ सवज्जो इत्यादि में णत्वाभाव में उत्व नहीं होता है। २, १, ४२ पब २, ३, ६७, ६६. ७६. ७५ प्त = त, (३२) कन्दुकावावेच । १, २, २३ ।
- ण 'ले: १, २, १२ त-4. इत्व -त्ति-त्त= कौआदेरेवर्णस्य नित्यमेव स्यात् । गेन्द्र । सेज्जा। छत्तिणणो छत्त०। कतमो--मध्यमो-त-य-इत्व, कन्दक, शय्या, सौन्दर्य, ग्राह्य, अन इत्यादि । 'चे २, २, १, १, २६ लुप्-- असंधि- कइमो। २, ३, २४. ब्रहारचर्ये १.२.२४ धम्मधेर। 'खेरन्तर्पश्चात्कर्म ७६ ध्यि-क्षि-मज्झिमो।
पुराकविवर्यपारावते' (१, २, २६) णत्वं वा । मन्ते (३०) प्रथमे प–योहत् । १, २, १६ ।
आरी पच्छेकम्म पच्छाकम्मपुरे, रा कम । कौ० प्रथमे प-योरस्यक्रमादक्रमाच्चोत्वं वा स्यात् ।
अच्छेरं, अच्छरिअं! पारे, रावयो। पुढमं पदुमं पुलुमं पढमं । "ध्वनिसास्नास्तावक- धी० कन्दुकादि में आदि अवर्ण को नित्य एत्व होता है । योश्चित्' १, २, १८ झणी। सूहा। शुषयो। कन्दुक-प्र० सू० आदि-अ =ए १, ४, १४ के - मे, 'विष्यग्गवयवे वः' १, २,१६। बीस गउओ। क-- लुग्गे न्दुओं। शय्या-१,५३६ =स २, ३,
२०.७५ ग्या- ज्जा-त्व सेज्जा । शेषं स्वयं समझलें। दी. प्रथम शब्द में प-सभा थ में अ-को म तथा अक्रम से उत्व विकरुप से होता है । २, १, २.५-- (३३) पद्मम्योत् । १, २, २६ । पुहम ४ । ध्वनि--२, ३, १५ 64 = १, २, १८ क्षु कौ० द्विरुक्त मकारे परे आदेरस्य नित्यमोत्वं स्यात् । ३२ -३,१, २५-झणी। २, ३.३४-सास्ना= पोम्म । 'छदम पदमे (२,३. ) त्य 'सुण्डा ! २,३,१८ स्ता=आउ २,३,४२ स्तु-- त पउम। खेः परस्परनमस्कारे (१. २, ३, १, ३ === स्वादिकार्य थुक्यो । २, ३, ६६ परोप्पर । नमोक्कारो। 'स्को ह्रस्वः' (१, २, ३६) ध्व- - लुप १, २, ७ दीर्घ = १, २, १६ उत्त्व = यीसु इति ह्रस्वेतु एसो पंच नमुक्कारो। अपौं वा (१, २, १, १, २८ क्लुप् १, १, ४६ सुसुवीसु। गवय - ३२) ओप्पि अप्पियं ।