SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ पेतम् पिण्ड- अल्पबहुप्रदेशनिष्पन्न स्यादिति । स्पृष्टादिस्वरूपं पुनरेवं-किल किश्चित् कर्म जीवप्रदेशः स्पृष्टमात्रं स्यात्तच्च कालान्तरस्थिति- * आघदोप शुद्धि मप्राप्यैव विघटते, शुष्ककुख्यापतितशुष्कचूर्णमुष्टिवत् । किञ्चित्पुनः स्पृष्टं बद्धं च स्यातच कालान्तरेण विघटते, आर्द्रकुख्या- तृतीयनाकायो- पंतितशुष्कचूर्णमुष्टिवत् । किञ्चित्पुनः स्पृष्टं बद्धं निधत्तं च स्यात्तञ्च बहुत्तरकालेन विवटते, आर्द्रकुडयापाततसस्नेहचूर्णा- मान्वयेक पिण्डवत । किश्चित्पुनः स्पृष्टं बर्द्ध निधत्तं निकाचित्तं च स्यात्तच जीवेन सहकत्वमापन्न कालान्तरेण वेद्यत इति । किंचिशिष्टः मवन्यादि साधुरित्याह-'कमियभो 'सि कार्मिकभोजी-लौल्यनिःशूकत्वाभ्यामाधाकर्माभ्यवहरणशीलः । अत्र च शीलार्थप्रत्ययो स्वरूपम्॥ पादानं कारणानाभोगतदोवृनिरासाथै, साधुर्मुनिरिति योजितमेव । ननु कथमिदमवसीयते ? यदुतोक्तविशेषणः साधुरष्टापि कर्माणि बघ्मातीत्यादि, एतदाशङ्कयाह-' भणिय 'मित्यादि, यद्यस्मात्कारणाद्भणितं प्रतिपादितं, सुधर्मस्वामिनेति गम्यते, क? भगवत्यां-विवाहप्रज्ञप्ती [ प्रथमे शते नवमोद्देशके ], किमर्थापच्यादिना ? नेत्याह- स्फुटं' प्रक, तथा च दा तत्सूत्रं-" आहाकम्भ णं झुंजमाणे समणे निग्गथे कि बंधइ ? किं पकरेइ ? किं चिणइ ? किं उवचिणइ १ । गोयमा ! | आहाकम्म मुंजमाणे आउयवज्जाओ सत्त कम्मपयडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेइ, हस्सकालठिईयाओ दीहकालठिईयाओ पकरेह, मंदाणुभावाओ तिवाणुभावाओ पकरेइ, अप्पपएसग्गाओ बहुपएसम्गाओ पकरेइ, आउयं च णं कम्मं सिय बंघ सिय नो बंधह, आसायावेयणिजं च कम्म भुञ्जो मुजो उचिणइ, अणाइयं च णं 'अणषयग्गं दीहमद्धं चाउरंतसंसारकतारं अणुपरियनह । सेकेणऽद्रेणं मंते ! एवं बुचा ? आहाकम्भ णं झुंजमापो जाव अणुपरिअर, गोयमा! आहाकम्मं झुंजमाणे आयाए धम्म अइकमाइ, आयाए धम्म अइक्कममाणे पुढविकार्य नावकखइ ५, XSHESAX 98 ... .. --
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy