________________
आत्मकर्मान्यमाह -
अट्ठ कम्माइँ अहे, वंधइ पकरेड़ चिणइ उवचिणइ |
भोई अ साहू, जं भणियं भगवईऍ फुडं ॥ ७ ॥
व्याख्या----अष्टावप्यष्टसख्यान्यपि न केवलं समेत्यपि शब्दार्थः । कानीत्याह- कर्माणि ज्ञानावरणादीनि, किंविषarticle 'अहे 'ति अधोगती - अधोगांतविषयाणि, नरकगतिप्रायोग्याणीत्यर्थः । किमित्याह-' बध्नाति प्रकृतिरूपतया - पृष्टरूपतया वा निर्वर्त्तयति । तथा ' प्रकरोति ' स्थितिरूपतया बद्धरूपतया वा निष्पादयति । तथा ' चिनोति ' अनुभागरूपतया निचरूपतया वा विधते । तथा 'उपचिनोति' प्रदेशरूपतया निकाचनारूपतया वा सञ्जनयति, साधुरिति योगः । यंत्र च प्रकृत्यादिस्वरूपं मोदकदृष्टान्तादवसेयं यथा हि मोदको वाताद्यपहर्तृद्रव्यनिष्पन्नत्वात् प्रकृत्या कश्चिद्वातमपहरति कश्चित्पिच, कश्चिच लेष्माणमित्यादि । स्थित्या तु स एव कश्चिद् दिनमेकमास्ते, कश्चिद्वयं कश्चिच त्रयमित्यादि । अनुभावेन .सु. मधुरत्वलक्षणेन कश्विदेकमुणानुभावः, कश्चिद् द्विगुणानुभावः, कचित् त्रिगुणानुभाव इत्यादि । प्रदेशस्तु कणिकादिइम्यरूपैः कश्चिदेकप्रसूतिप्रमाणो भवति, अन्यस्तु प्रसृतिद्वयमानोऽपरस्तु प्रसृतित्रयमान इत्यादि । एवं कर्मापि ज्ञानावार - क्रानिलैनिचत्वात् प्रकृत्या किञ्चित् ज्ञानमावृणोति, किश्चिदर्शनं, किञ्चिन्नु सुखदुःखे जनयतीत्यादि, स्थित्या तु - आपकोटा कोटपादिकालावस्थागि भवति । अनुभावेन स्वेकस्थानिक- द्विस्थानिक-सीधमन्दादिकरसोपेतं, प्रदेश वस्तु
97