SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आद्यदोषनामचतुष्टये द्वितीयवृतीयनामान्वयम् ।। पिण्ड- अथ द्वितीय-तृतीयनामाम्वयमाहविशुद्धि | अहवा जं तग्गाहि, कुणइ अहे संजमाउ नरए वा। हणइ व चरणायं से, अहकम्म तमायहम्मं वा ॥६॥ टोकादयो । व्याख्या-अथवेति प्रथंमार्थाऽपेक्षया अपरार्थप्रकारप्रतिपादनार्थः, 'जं 'ति यरसाधुदानसङ्कल्पषटकायारम्मनिष्पनपेतम् मशनादिकं कर्वभूतं, 'तग्राहिण उक्तविशेषणाशनाडादायकं, साधुमिति प्रक्रमः, 'करोति' विधचे-नयतीत्यर्थः । क्वेत्याह॥५॥ 'अघोऽधस्तादसंयम इत्यर्थः, नीचनीचतरनीचतमसंयमस्थानेषु वा । कस्मात् सकाशादित्याह-संयमात् । चारित्रात, उच्चोखतरोचतमसंयमस्थानेभ्यो बा, अथवा 'अध' इत्यधोगती, यदाह-'मरए वति, नरके-सीमन्तकादौ, वा शन्दो विकल्पार्थः, तदधःकर्मेति योगः, अधो-धस्तात् 'कर्म क्रिया-अधाकर्मेति । तृतीयमाह-हणइ वचि, यदित्यत्रापि योज्यते, ततश्च यत्साधुसङ्कल्पपटकायारम्भकृतं मक्तादिकं दलित ' बिनाशि, 'या' गीगावचनाः, किमित्याह-'चरणायेति चरणात्मानं-चारित्ररूपं प्राणिनं, कस्य सम्बन्धिनमित्याह-' से 'त्ति तस्य-मणितस्वरूपभक्तादिग्राहिणः साधोस्तदात्मनमिति सम्बन्धः । आत्मानं-स्त्रं हन्तीस्यात्मध्नं, अमनुष्यकर केऽपि च ठक् । 'अहकम्म तमायहम्मं वत्ति व्याख्यातमेच, नवरं-'या' शब्दोत्रामिधानसमुच्चयार्थो द्रष्टव्य इति माथार्थः ॥ ६॥ सम्प्रस्यात्मकर्मलक्षणं चरमनामभेदं व्याख्यातमाह दी.-अयवेति प्रकारान्तरार्थः, यत्कर्म तग्राहिणं साधु संयमादधः करोति-असंयमे नरके वा नयति, वा विकल्पार्थः। तीयमाइ-पत्कर्म हन्ति वा चरणास्मानं 'से तस्य-साधोस्तदधःकर्म आत्मघ्नं च, वा समुच्चये, इति माधार्थः ॥ ६॥ WERESIA** 96
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy