SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ 40-6 साध्वर्थमुद्धारानीतं प्राविस ९ ना कृतमय परिवर्तितम् १० स्थानान्तरात्सार्थ साध्वालयमानीय 5 दत्तमभ्याहृतम् ११ । घटादिकमुद्भिद्य ददत उद्भिन्नम् १२ । मालादेरुत्तारणान्मालापहृतम् १३ । भृत्यादेरनिच्छतो गृहीतमाच्छेद्यम् १४ । बहूनां सत्कं शेषैरननुज्ञातमेकेन दत्तमनिसृष्टम् १५ । स्वार्थ पाकारम्भेऽधिक्षेपोऽध्यवपूरकः १६ । एवं षोडश 'पिण्डोद्गमे' आहारोत्पत्तौ दोषाः स्युरिति गाथाद्वयार्थः ।। ३-४ ॥ अर्थतान् सूत्रकृद्विवृणोति, तत्राबदोपस्य चत्वारि नामानि, यथा-आधाकर्म १, अधःकर्म २, आत्मघ्नं ३, आत्मकर्म ४ चेति । आद्यं व्याचिख्यासुराहआहाएँ वियप्पेणं, जईण कम्ममसणाइकरणं जं । छक्कायारंभेणं, तं आहाकम्ममाहंसु ॥५॥ व्याख्या--'आहाएं चि आधया, पर्यायमाह-'वियप्पेणं 'ति 'विकल्पेन' दायकाध्यवसायेन, केषां सम्बन्धिनेत्याह'जईणति यतीनां सम्प्रदानभूतसाधूनां, यतिदानबुध्येति तात्पर्य 'कम्मति कर्म, किं तदित्याह-'असणाइकरणं जति अशनादीनां-भोजनप्रभृतीनां 'करणं' निष्पादनं यत्, केन प्रकारेणेत्याह-पटकायारम्भेण षट्सङ्ख्यपृश्चिच्यादिजीवनिकायोपमर्दैन, ''ति तदापाकम्मति 'आहंसु 'त्ति आहु:-उक्तवन्तस्तीर्थकरगणधरादय इति गम्यत इति गाथार्थः ।। ५॥ ... साम्प्रतं द्वितीय-नृतीयनाम्नी व्याचिख्यासुराह दी०-आधानमाधा, तया, विकल्पेन-दायकाध्यवसायेनेति पर्यायः, केषां ? यतीनां 'कर्म' अशनादिकरणं यत्पटकायारम्मेण.तदाधाकर्मेत्याहुरिति गाथार्थः॥५॥
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy