SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ पिण्डविशुद्धि टीकाद्वयोपेतम् ****%%%%E क्रीयते स्म-साधुनिमित्तमादिना गृह्यते स्मति क्रीतं ८ । अपमित्यं प्रामित्यं वा-दास्याम्येतत्तवेत्यभिधाय माधुनिमित्तं गृहीत-1 उगम मुच्छिन्न उद्यतकमिति यावत् ९ । 'परिवर्तितं 'माध्वयं कुतपरावर्ग १० अमि' इति साध्वभिमुख 'हृतं' दोषषोडशस्थानान्तरादानीतमभिहतं, अभ्याहृतमित्ययः ११ । उद्भेदनमुद्भिनं, साध्वर्थ कुशूलादेरुद्घाटनं, तद्योगाद्भक्ताद्यपि तथोच्यते | कनामा १२। मालान्मनादरपहृतं-साध्वर्थमानीतं मालापहृतं, चः पूर्ववत् १३ । 'आच्छिद्यते' अनिच्छतोऽपि पुत्रादेः सका- || न्वयम् ॥ शात्साधुदानाय गृह्यते यत्तदाच्छेद्यं १४ । न निसृष्टं-सर्वस्वामिभिः साधुदानाप नानुजातमनिसृष्टं १५। 'अधि' इति | आधिक्येनावपूरणं-स्वार्थ दत्वाद्रहमादेमरणमध्यवपूरः, स एवाऽध्यवपूरकः, तद्योगाद्वक्ताद्यवेवमुच्यते १६ । इत्येवं घोडनसङ्ख्याः पिण्डस्या-नागाहारस्योदमा प्रसूतिरुपतिः प्रभवो जन्मेति पर्यायाः पिण्डोद्गमस्तस्मिन् दोषा उक्तस्वरूपाः स्युरिति माथाद्वयार्थः।। ३-४ ।। साम्प्रतमाधाकर्मदोषो व्याख्यायते, अस्य च सान्वयानि चत्वारि नामानि भवन्ति, तद्यथा-आधाकर्म अधःकर्म आत्मघ्नं आत्मकर्म चेति । तत्राचं न्याचिख्यासुराह दी०-आधाय साधून पहजीवनिकायविराधनादिना 'कर्म' भक्तादिपाकक्रियाकरणं, तदाधाकर्म, निरुक्ताद्यलोपः १। तदेव यावन्तियारदर्थि] कादीनुद्दिश्य कृतमौद्देशिकम् २ आषाकर्माद्यवयवः पतिस्तद्योगात्पूतिकर्म ३ । किञ्चिद् गृहियोग्य किशित्साधूनामिति मिश्रजातम् ४ । साध्वर्थ पृथक स्थापित स्थापना ५ । विवाहादेः पश्चात्पुरस्करण सावा. गमनं प्रतीक्षमाणप्रामृतेन मवा प्राभृतिका ६ । यत्यर्थ देयवस्तुनः प्रकटीकरण-प्रादुष्कारः ७| क्रीतं द्रम्पादिना ८। 181॥४॥ XSAX
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy