________________
बारा पोड शोमशेरन गाथाद्वयेनाह
आहाकम्मु १ देसिय २, पूईकम्मे य ३ मीसजाए य ४ । ठवणा ५ पाइडियाए ६, पाओयर ७ कीय ८ पामिच्चे ९ ॥ ३ ॥ परिअहिए १० अभिहडु ११-भिन्ने १२ मालोहडे अ १३ अच्छिज्जे १४ ।
अणिसिटु १५ ऽज्झोयरए १६, सोलस पिंडुग्गमे दोसा ॥ ४ ॥ व्याख्या-इह च सर्वत्र विभक्तिलोपादिकं प्राकृतलक्षणं स्वयमेवावसेये, त्रिस्तरभयास नमः। आधानमाषा, प्रस्तावादमुकस्मै साधवे इदं भक्तादिदेयमित्यादिरूपो दातृसङ्कल्पः, तया 'कर्म' पाकादिक्रियेत्याधाकर्म, यद्वा आघायकर्मेति विगृह्म निरुक्तवशेन यकारलोपादाधाकर्मेति, तद्योगाद्भक्तायपि तथोच्यते, एपमन्यत्रापि १ । उद्देशनं उद्देशो-यावदपिकाविप्रणिधान, तेन निसं तत्प्रयोजनं वेत्यौदेशिक भक्तादि, इह दोषभयानप्रक्रमेऽपि यद्दोषवतो भक्तादेरभिधानं तत्तयोरमेदविवक्षणात्, एवमन्यत्रापि २ शुद्धस्यापि अविशुद्धभक्तादिमीलनात् पूते-रपवित्रस्य कर्म करणमिति पूतिकर्म, च: सहाचये ३। मिश्रेण-गृहिसाभादिप्रणिपानलक्षणभावेन जात-पाकादिभाषनुपगसमिति मिश्रजातं, चः पूर्ववत् ४ । स्था'प्यते मापदानाप किश्चित्कालं यावभिधीयते पत्तत्र स्थापना, भक्तायेय ५। 'प्राभृतं' कौलिक, तदिवोपचारसाधयिका सा आत्मृतिका प्रादुर-प्राकाश्य, तस्म' करणं साध्वर्थ विधानं प्रादुष्कारस्तद्विशेषितं मक्ताद्यपि प्रादुकार एवोच्यते ७।।
3