________________
द्वि०
इयो-8
संयमो 'देहे' काये भवति, उद्घुज्यते च-"शरीरमायं स्वल धर्मसाधनं" इत्यादीति । 'सो'त्ति स पुनदेहः 'पिण्डेनेवा'- दीपिका शनायाहारेणैव ससामानमपि धारयति, आचालगोपालाङ्गनादीनां प्रसिद्धं चैतत् । मह दोषैः मदोपः, 'सोसि स पुनः पिण्ड: 1ोषमणनो'प्रतिकृष्टः' प्रतिषिद्धः, आगम इति गम्यते, 'इमे' अनन्तरमेव वक्ष्यमाणतया प्रत्यक्षास्ते दोपाः, च शन्दः पुनः शब्दार्थः । पक्रमः। अत्र च गाथायां सर्वत्रानुरूपक्रियाऽध्याहारतोऽवसेया। " यश्च निम्ब परशुना, यक्षेनं मधुमर्पिषा। यश्चैनं गन्धमाल्याभ्यां सर्वस्य कटुरेव सः॥१॥" इत्यादाविवेति गाथार्थः ॥ २ ॥
साम्प्रतं प्रस्तावितपिण्डदोषावसरः, ते च द्विचत्वारिंशत्, यत आइ-"सोलस उग्गमदोसा, सोलस उपायजाए दोसा उ। दस एसणाए दोसा, पायालीस इय हवंति ॥१॥"चि । तत्र तावदाहारोद्गमविषयषोडशदोपप्रतिपादनाय गाथाद्वयमाह
दी०-जीवाः सर्वेऽपि सुखैषिणस्तदमितत्वात्, गाथाऽन्तीयश्च शब्दः पुनरर्थः प्रत्येकं योज्यः, तत्पुनः सुखं शिवे, निरुपद्रवत्वात, तच्च शिवं 'संयमेन' पञ्चावविरमण-पञ्चेन्द्रियनिग्रह-पायजय-दण्डवयविरतिरूपसप्तदशधाप्रतीतेन, तन्मूलत्वात् । स च संयमो देहे, तत्साध्यत्वात् । स च देहः पिण्डेन, तदाधारत्वात् । स च पिण्डः सदोष: 'प्रतिकृष्टः' सिद्धान्ते निषिद्धा, संयमबाधितत्वात् । ते च दोषा 'इमे' वक्ष्यमाणाः, बहुवचनेनात्र दोषाणां विविधत्वमुक्तं, यदाहः"सोलस उग्गमदोसा, सोलस उप्पायणाइ दोसा य । दस एसणाइ दोसा, गासे पण मिलिय सगन्याला ॥१॥" ॥२॥
RECTORGANIC