SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ANSARAKASCARSA १७॥१॥" इत्यागमप्रसिद्धेन वा । अत्र चायः संयमः प्रसिद्ध एव, द्वितीयस्तु शिष्यहितार्थ किश्चिदुच्यते-तत्र पृथिव्यादिपश्चिन्द्रियान्तजीवानां मनोवा-कायैः करण-कारणानु-मतिमेदतः सञ्चट्टन-परितापना-पद्रावणपरिहाररूपो नवविधः संयमो भवति । अजीवसंयमस्तु पुस्तका? अप्रत्युपेक्ष्य दुष्प्रत्युपेक्ष्य [च पुस्तक-य-तृण-चर्मपञ्चक-विकटहिरण्यादीनामग्रहणरूपः। आइ-किमेषामग्रहण एव संयम ? उत ग्रहणेऽपि ?, उच्यते-अपवादतो ग्रहणेऽपि, यत उक्तं-'दुप्पडिलेहिय दूसं, अद्धाणाई विवित्त गिण्हंति । घेप्पइ पोत्थयपणयं, कालियनिज्जुत्तिकोसट्टा ॥१॥" इत्यादि। ननु शानसाधनबाद पुस्तकपञ्चकस्य कथ नोत्सर्गतोऽपि ग्रहण : उच्यते-सच्चोपघातहेतुत्वात , आह च-"जइतेसिं जीवाणं, तत्थगयाणं (तु) च सोणियं होजा। पीलिज्जंते धणियं, गलिजतं अक्सरे फुसिउं ॥१॥" इत्यादि । 'तत्रगतानां पुस्तकस्थितानां । प्रेक्षासंयमस्तु यत्र स्थानादिकं किश्चिदाचरति, तत्र प्रत्युपेक्ष्य प्रमाय चाचरतीति । उपेक्षासंयमस्तु द्विधा-व्यापारे अव्यापारे च । उपेक्षाशब्दस्य | लोके तथा प्रवृत्तिदर्शनात् । तथा च वक्तारो भवन्ति-उपेक्षकोऽयमस्य ग्रामस्य-चिन्तक इत्यर्थः । तथा किमिदं वस्तु विनश्यदुपेक्षसे ! न चिन्तयसीत्यर्थः। तत्र व्यापारोपेक्षासंयमो यत्साम्भोगिकसाधन सीदन्त इतरांश्च प्रावनिककार्ये प्रेरयति । अव्यापारोपेक्षासंयमन्तु यत्सावद्यकर्मस सीदन्तं गृहिणं न प्रेरयति । प्रमार्जनासंयमस्तु यत्सागारिकसमक्ष पादौन प्रमार्जयति, तदभावे तु प्रमार्जयतीति । परिष्ठापनासंयमस्तु जीवसंसक्तस्याशुद्धस्याधिकस्य क्षेत्रकालातिक्रान्तस्य वा भक्तादेविधि ना यस्त्यागः । मनःसंयमस्तु तस्यैवाकुशलस्य निरोघः, कुशलस्योदीरण । एवं वासंयमोऽपि | कायसंयमस्तु सति कार्ये उप| योगतो गमनागमनादिविधानं, तदभावे तु सुसंलीनकरचरणाद्यवयवस्यावस्थानमिति । अथ प्रकृतमुच्यते-'सोचि स पुनः KARMAHARASRC %****
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy