SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ पिण्ड- विशुद्धि कायो | लघुवी पिण्डदोषभणनप्रक्रमा पेतम्र -1२॥ नामिधेयलक्षणः सम्बन्धोऽप्यूखः । ननु पूर्व पिण्डनियुक्त्यादिप्रन्थेष्वपि सा भणिताऽस्ति, किमनयेत्याह-समासेनेति प्रयोजनं, | तच्च कालदोषाद्वितीर्णशासपटनानासमर्थलमनायझादनन्तर-परम्परभेदं ज्ञेयमिति गाथार्थः ॥१॥ '- अथ जीवानां शिवसुखाबाधिपिण्डदोषभणनेनैव प्रस्तावयाह जीवा सुहेसिणो तं, सिवम्मि तं संजमेण सो देहे । सो पिंडेण सदोसो, सो पडिकुट्टो इमे ते य ॥२॥ | | व्याख्या-'जीवाः' प्राणिनस्ते किमित्याह-'सुखैषिणः' साताभिलाषिणः, उक्तं च-"सन्वे वि मुकावकरखी, सव्वे वि हुदुक्खभीरुणो जीवा । सव्वे वि जीवियपिया, सब्वे मरणाउ बीहंति ॥१॥"त्ति । 'तं' ति पुनः शब्दार्थस्य गम्यमानत्वात् , तत्पुनः सुखं स्वाभाविक निरुपममनन्तं च शिव एव-सर्चकर्मामावलक्षणमोक्ष एव, यदुक्तं"नावि अस्थि माणुसाणे, तं सोक्खं नविय सव्वदेवाणं । सिद्धाणं सोक्वं, अवावाहं उवगयाणं ॥शा" | संसारिक सुखं तु सुखमेव न भवति, विपर्यासरूपत्वाव, दुःखप्रतीकारमात्रस्य सुखबुद्ध्या ग्रहणात् । मणितं च-"तृषा शुष्यत्यास्ये पियति सलिलं स्वादु सुरभिः, क्षुधातः सन् शालीन कवलयति मांसादिफणितान् । प्रदीप्ते रागानौ दहति तनुमाश्लिष्यति वधूं, प्रतीकारो व्याधेः सुखमिति विपर्यस्यति जनः॥१॥" इति। 'तंति उक्त न्यायात् तं पुनः शिवं जीवाः प्राप्नुवन्ति, केनेत्याह-संयमेन, "पाश्रवाद्विरमण, पञ्चेन्द्रियनिग्रहः कषायजयः। दण्डत्रयविरतिश्चेति, संयमः समदशमेदः॥१॥" इति शास्त्रान्तर[नन्दीवृत्ति प्रसिद्धेन "पुढवि-दग-अगणि-मारुय-वणस्सइबि-ति-घउ-पणिदि ९ अजीवे १०। पेहो ११ प्पेह १२ पमज्जण १३-परिट्ठवण १४ मणो १५ वई १६ काए
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy