SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ॐ AA R कारणसम्यगवानक्रियाहेतस्वाथ्योभृतेऽस्मिन् प्रकरणे प्रवृत्तौ विघ्नसम्भवात्तदपोहार्थमभिहितमिति । अभिवन्य . मित्याह-'योच्छामि 'त 'वक्ष्यामि' भणिष्यामि पिण्डविशुद्धिमिति योगः। किं विशिष्टामित्याह-सविहितहितांनोमन विहितं अनुष्ठानं येषां ते सुविहिताः-सुसाधनस्तेषां हिता-उपकारित्वात् पथ्या-सुविहितहिता, तां ! ‘पिंडविसोहिंति पिण्डविशद्धि, इह पिण्डः समयसमयाऽशनादिचतुर्विधाहारः परिगझते, तर विशुद्धि निनिधरुपैन्ट मादिभिः प्रकारैः शोधन पिण्डाविशाहिस्ता प्रकरणं चाभिधेयसम्बन्धात्तरङ्गवत्यादिवत्तथोच्यते । अनेन चाभिधेयमभिहितं, तदभिधानाचामिधानाभि धेयलक्षणः सम्बन्धोऽप्युक्तो वेदितव्यः । एवं च सम्बन्धाभिधेयशून्यशास्त्रप्रवृत्तिपरिहारिणां श्रोत्तृणामत्र प्रवृत्तिः कृता । मवतीति । ननु पुर्वाचायरेव पिण्डनियुक्त्यादिग्रन्थेषु साऽभिहितेति किं तया पिष्टपेषणन्यायतुल्ययाऽभिहितया? इत्यापदयाह-समासेम' सक्षेपेण । अयमभिप्राय:-पूर्वाचार्यैर्विस्तरेण सा प्रोक्ता, अहं पुनर्मन्दमतिसचानुग्रहार्थ सोपेण तां वक्ष्यामीति । अनेन चाचार्यः प्रकरणकरणे आत्मनः प्रयोजनं दर्शयति, यतः प्रयोजनं विना नाज्ञोऽपि कापि प्रवर्मते । तथा सहक्षिप्तप्रकरणस्य सुखेन पठनादयः क्रियन्त इति विस्तीर्णग्रन्थपठनाद्यसमर्थाः शिष्या अत्र प्रवर्तिता भवन्तीति । शिष्यप्रयोजनं तु पिण्डदोषपरिबानादिकं स्वयमम्ममिति गाथार्थः ॥१॥ मिण्डविशुद्धिं वक्ष्यामीत्युक्तं । ततश्च यैर्दोपैविरहितस्य पिण्डस्य विशुद्धिर्भवति, तान् विवक्षुरिमा प्रस्तावनागाथामाह दी- जेन्द्रपन्दवन्दिरपादारविन्दान जिनेन्द्रानभित्रन्धेज्य भीष्टसिद्भिदासमस्कृत्य वक्ष्यामि सुविहितहिता' सुसाधूपकारिणीं मिडमिशादि, पिण्डोऽत्र समयसंचया चतुर्विधोशनायाहारस्तस्य विश्वोषि-विविधं शोधनमित्यभिधेयं, तस्मादभिषा C%CESS
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy