SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ नेण्ड शुद्धि ० काइयो तमू १ ॥ ममियादि च प्रतिपादयन्निमां गाथामाह- ( दीपिकायां मङ्गलाचरणादिः - ) a नमत श्रीवीरं यस्माचारित्र भूपतिर्जगति । बाह्यान्सरबैरिजयाद, क्षमाधरैः सेव्यतेऽद्यापि ॥ १ ॥ सुविहितसूत्रधारः, स जयति जिनवल्लभो गणिर्येन । पिण्डविशुद्धिप्रकरण-मकारि चारित्रनृपभवनम् ॥ २ ॥ तस्मिन्विवरणदीपं दीप्रमतिस्नेहभाजनमदाद्यः । सोऽपि परोपकृतिरतः, सूरिर्जीयाद्यशोदेवः ॥ ३ ॥ तद्विवरण प्रदीपान्मया पदार्थाभिलाषिणा तत्र । मन्दमतिनेयमात्म-प्रबुद्धये दीपिकोद्भियते ॥ ४ ॥ तत्र विशुद्ध सिद्धान्त सुधासारणिः श्रीजिनवल्लभगणिः सङ्क्षिप्तरुचीनामनुग्रहार्थं पिण्डैषणाऽध्ययनसारार्थं सङ्गृह्य यतीनामाहारदोषोद्धरणं पिण्डविशुद्धिप्रकरणं चिकीर्षुरादावेव कृताभीष्टनमस्कारां सूचिताभिधेयादित्रितयसारां माथामाहदेविंदबिंदवंदिय-पयारविंदे ऽभिवंदिय जिणिंदे । वोच्छामि सुविहियहियं, पिंडविसोहिं समासेणं ॥१॥ व्याख्या- 'देवा' भवनपत्यादय 'इन्द्राथ' चमरादयो देवानामिन्द्रा देवेन्द्रास्तेषां 'वृन्दानि' निकुरुम्वाणि देवेन्द्रवृन्दानि वैर्वन्दितानि - प्रणवानि स्तुतानि च ' पदारविन्दानि ' चरणकमलानि येषां ते देवेन्द्रवृन्दवन्दितपदारविन्दास्तान् जिनेन्द्रा निति योगः । किमित्याह - 'अभिवन्द्य' कुलमनोवाक्कायैः प्रणम्य। 'जिनेन्द्रान्' रागाद्यान्तरदुरिवैरिवारविजयाजिनाअपगतघनघातिकर्मचतुष्टयाः केवलिनस्ते च सामान्या अपि स्युरतोऽईत्परिग्रहार्थमिन्द्रग्रहणं, ततश्च जिनानामिन्द्रा:केवलित्वे सति चतुखिंशदतिशयरूपपरमैश्वर्यवन्तस्तीर्थङ्करा जिनेन्द्रास्तानित्यनेन मङ्गलमुक्तं, एतच स्वर्गापवर्गावन्ध्य मङ्गलाभिधेयादयः ॥ १ ॥
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy